________________
(१.७-७)
चूळसीलवण्णना
कप्पेतीति सब्बं वित्थारेतब्बं । एत्थ एकम्पि सीलस्स किच्चं नत्थि, सब्बं समाधिकिच्चमेव । एवं सीलं समाधिं न पापुणाति ।
__यं पन भगवा कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वा, एकूनतिंसवस्सकाले चक्कवत्तिसिरीनिवासभूता भवना निक्खम्म अनोमानदीतीरे पब्बजित्वा, छब्बस्सानि पधानयोगं कत्वा, विसाखपुण्णमायं उरुवेलगामे सुजाताय दिन्नं पक्खित्तदिब्बोजं मधुपायासं परिभुजित्वा, सायन्हसमये दक्खिणुत्तरेन बोधिमण्डं पविसित्वा अस्सत्थदुमराजानं तिक्खत्तुं पदक्खिणं कत्वा, पुब्बुत्तरभागे ठितो तिणसन्थारं सन्थरित्वा, तिसन्धिपल्लवं आभुजित्वा, चतुरङ्गसमन्नागतं मेत्ताकम्मट्ठानं पुब्बङ्गमं कत्वा, वीरियाधिट्ठानं अधिट्ठाय, चुद्दसहत्थपल्लङ्कवरगतो सुवण्णपीठे ठपितं रजतक्खन्धं विय पञ्जासहत्थं बोधिक्खन्धं पिट्टितो कत्वा, उपरि मणिछत्तेन विय बोधिसाखाय धारियमानो, सुवण्णवण्णे चीवरे पवाळसदिसेसु बोधिअङ्कुरेसु पतमानेसु, सूरिये अत्थं उपगच्छन्ते मारबलं विधमित्वा, पठमयामे पुब्बेनिवासं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्टुं विसोधेत्वा, पच्चूसकाले सब्बबुद्धानमाचिण्णे पच्चयाकारे आणं ओतारेत्वा, आनापानचतुत्थज्झानं निब्बत्तेत्वा, तदेव पादकं कत्वा विपस्सनं वड्वेत्वा, मग्गपटिपाटिया अधिगतेन चतुत्थमग्गेन सब्बकिलेसे खेपेत्वा सब्बबुद्धगुणे पटिविज्झि, इदमस्स पाकिच्चं । एवं समाधि पझं न पापुणाति ।
तत्थ यथा हत्थे उदकं पातियं उदकं न पापुणाति, पातियं उदकं घटे उदकं न पापुणाति, घटे उदकं कोलम्बे उदकं न पापुणाति, कोलम्बे उदकं चाटियं उदकं न पापुणाति, चाटियं उदकं महाकुम्भियं उदकं न पापुणाति, महाकुम्भियं उदकं कुसोब्भे उदकं न पापुणाति, कुसोब्भे उदकं कन्दरे उदकं न पापुणाति, कन्दरे उदकं कुन्नदियं उदकं न पापुणाति, कुन्नदियं उदकं पञ्चमहानदियं उदकं न पापुणाति, पञ्चमहानदियं उदकं चक्कवाळमहासमुद्दे उदकं न पापुणाति, चक्कवाळमहासमुद्दे उदकं सिनेरुपादके महासमुद्दे उदकं न पापुणाति । पातियं उदकं उपनिधाय हत्थे उदकं परित्तं...पे०... सिनेरुपादकमहासमुद्दे उदकं उपनिधाय चक्कवाळमहासमुद्दे उदकं परित्तं । इति उपरूपरि उदकं बहुकं उपादाय हेट्ठा हेट्ठा उदकं परित्तं होति ।
___ एवमेव उपरि उपरि गुणे उपादाय हेट्ठा हेट्ठा सीलं अप्पमत्तकं ओरमत्तकन्ति वेदितब्बं । तेनाह – “अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तक''न्ति ।
55
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org