________________
[र-र]
यञ्ञवाटस्साति- २४३ यञ्ञसालं - २४२
यज्ञनुभवनत्थं - २२६ यञ्ञोति - २४५, २४७
यथाकारी - ६२, ६३ यथाधम्मसासनन्ति - १९ यथानुसन्धि - १०५ यथापराधयथानुलोमयथाधम्मसासनानि -- १९
यथाबलसन्तोसो - १६६, १६७
यथाभूतञाणदस्सनेन - ५९ यथालाभसन्तोसो - १६६, १६७
यथावादी - ६२, ६३ यथासन्थतिकोति - २६५ यथासारुप्पसन्तोसो - १६६, १६७
यथासुखं - १०३, १४८, २०२ यदग्गेति - २५० यदिच्छकभाणिनी - २०८
यमकपारिहारियं - ५४, १२२
यमकसालानमन्तरे - ३,६२
यसस्सी - १२०
या भिक्खा - १५३
याचकाति - २४०
यानं - ७६
यावाळाहनाति - १३७ युगनद्धानं - ६१
युगन्धरपब्बतं - २७२ युत्तकालं - ७१ युत्त योगभिक्खु अधिट्ठानं युद्धमण्डले - १५८
युवाति - १८०
यूपनामके - २४२
योगावचरो - २५३
- १०७
योगिनो - ५३, १८०, २५३
योगिस्सलङ्कारो - ५३ योगी - ५३ योगं - ८६
Jain Education International
सद्दानुक्मणि
योधा - १२५ योनिसिद्धन्ति - २४६ योनिसोति - ११२
रक्खावरणगुत्तिन्ति - १४० रजतक्खन्धं - ५५ रजतपनाळिका - १९८
रजोजल्लधरोति - २६५
रजोधातुयोति - १३५ रजोपथो - १४८
रज्जअनुसासनसाला - २०७ रज्जनदुस्सनमुय्हनं १५९ रज्जुभेदो - ७३
रतनत्तयस्स - ३७, ३८, ३९, ४१, ४२, ४९, ८२, २५०
रतनसुत्तस्स - २०२ रति अन्तरायो - २६४
रत्तकम्बलपाकारपरिक्खित्तो - ४०
रसवसेन - १५, २५
रागदोसमोहमानदिट्ठिअविज्जादुच्चरितछदनेहि - २०३
रागरजादीनं - १४८ रागविरागोति - १८६
रागादिपरिपक्खभूतो - २०
राजकथा- ८०
राजगहन्ति - ११३
43
राजगहपरिवत्तकेसु - ३९
राजगहं - ६, ७, ८, ९, १४, ३५
राजदायन्ति - १९९ राजभणितन्ति - २२१
[४३]
राजभोग्गं - १९९ राजागारकन्ति - ४१
राजागारके - १४, ४१ रामञ - २११
रामो - २१० रासिको - २३९
For Private & Personal Use Only
www.jainelibrary.org