________________
[म-म]
सद्दानुक्कमणिका
[४१]
महापनादं-१९४ महापराधताय-११९ महापरिदेवो-८ महापरिनिब्बाने-१११ महापवारणाय-१५५, १९६ महापुओ-१६७, १९८ महापुरिसलक्खणानि-२०१ महाफुस्सदेवत्थेरो-१५४ महाबोधिं-२३५ महाब्रह्माति-४८ महाभिक्खुसङ्घपरिवारो-१९६ महाभिनिक्खमने-१११, १२२ महाभूतपरियेसको-२९२ महाभूता-२९४ महाभोगोति-२२७ महामहिन्दत्थेरस्स-१११ महामहिन्देन -२ महामुण्डिको-१२८ महामोग्गल्लानस्स-११५, २८१, २९२ महायचे - २४४ महायागं-१३३,२३३,२४२ महाराजानो-४८,१५५ महाराहुलोवादसुत्तं-४८ महारोरुवं-२४१ महालि-२५१ महालीति-२५० महावग्गो-३ महावनन्ति-२४९ महाविजितोति-२३७ महाविभङ्गावसानेपि-१३ महाविभङ्गोति-१३ महाविमानं-१४६ महाविवरं-१७१ महाविहारे-२, २६८,२६९ महाविहारं-२४४ महासट्ठिवस्सत्थेरो-२३४
महासतिपट्ठानसुत्ते - १६५ महासमणो-२०८ महासमुद्दो-२०,२१, ८७ महासयनन्ति-७२ महासळायतनविभङ्गसुत्तं-४८ महासालो-१४२ महासावका-२०० महासावज्जोति-६५ महासिवत्थेरेन-१६५ महासीहनादं -२६७ महिका-११९ महिद्धिको-१५६ महिंसी-७० महेसक्खा-२०१,२३२ मागधकाति-२४९ मागधो-११४,१४२,२२५ मागविका-१३४ माणवोति-३६, २०४ मातापितुपलिबोधो-७ मातापेत्तिकसम्भवो-१०२ मातापेत्तिकं- १०२ मातितो-२१०, २२६ मातिपक्खे-२२९ मातुकुच्छियं-१८१ मातुकुच्छिवासं-१९८ मातुगहणी-२२६ मातुट्ठाने-२१० मातुवचनं-७० मानकूट-७३ मानद्धजं-२०६ मानसिकेन-१२८ मारत्तम्पि-१३३ मारबलं-५५ मारविजयसमयो-३३ मालाति-७२,७९ मालाधारणादीनि-७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org