________________
[म - म]
सद्दानुक्कमणिका
[३९]
भेसज्जकिरियाय-१७५ भेसज्जतेलपचनं-८६ भेसज्जनाळिकं-८० भेसज्जं-८५, १६७ भोगक्खन्धन्ति-१४०
मक्खलिगोसालो-१३५ मक्खलिवादे-१३३ मक्खलीति-१२१ मगधरढुवासिनो-२४९ मगधाति-२३७ मग्गकुसलो-३०१ मग्गक्खणे-१८६,२५३ मग्गक्खणं-१८२ मग्गजाणानन्तरं-१७९ मग्गजाणं-१७८, २७९ मग्गदेसकोपि-१९५ मग्गपञआफलपञानं-२८३ मग्गपच-२३५ मग्गपटिपाटिया-५५ मग्गफलसम्पयुत्ता-२६७ मग्गफलसुखेन-११६ मग्गब्रह्मचरियं-१८२ मग्गभावनाकिच्चं-१८३ मग्गभावनाय -१८२ मग्गमूळ्हो-१५४ मग्गसञ्जा-२७९ मग्गसीलं-२३५ मग्गसोतं -२५२ मग्गामग्गे-३०१ मघदेवो-२०९ मङ्गलअस्सं-२०९ मङ्गलदासत्ता-१२० मङ्गलरथञ्च-२०९
मङ्गलहत्थिं - २०९ मच्चुराजा-२८८ मच्छगुम्बं–१८३ मच्छघातका-१३४ मज्जवणिज्जा-१९० मज्झिमनिकायो-१६, २३ मज्झिमपञो-९२ मज्झिमपदेसे-१४३ मज्झिमबुद्धवचनं-१६, २५ मज्झिमबोधियापि-६२ मज्झिममण्डले - १९६ मज्झिमयामकिच्चं-४४,४६ मज्झेकल्याणं-१४५ मञ्चपीठसेनासनं-१७० मञ्चपीठं-८ मञ्चं-४७,१३५, २०५ मणिखन्धसदिसं-१७१ मणिदण्डतोमरे-१२४ मणिलक्खणादीसु-८३ मणिवितानं-१७१,३०० मण्डनकजातिकोति-१८० मण्डनपकतिको-१८० मण्डपमज्झे-१० मण्डपोपि-१७० मण्डलमाळे-४५, १२६ मण्डूककण्टकविससम्फस्सं-१०९ मण्डूकमूसिके - २१० मत्तवारणं-२०६ मत्तिकभाजनं-१७६ मधुपायासं -५५,२८७ मधुफाणितादिसायने-१६२ मधुरग्गं- १९१ मधुररसं - १२१ मधुरवचनो-२१२ मधुसक्करादीनं-१७३,१७५ मनसाकटन्ति-३००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org