________________
[ प प ]
पञ्चसीलधम्मेन - २०३ पञ्चसीलमत्तमेव -- २२७, २६३ पञ्चसीलानि - २३५, २६७ पञ्चिन्द्रियानि - ५७ पञ्चुपादानक्खन्धा - ४८, १७१
पञ्ञत्तकटसारकञ्च - ११६ पञ्ञत्तवरबुद्धासने - ४५, २५०
पञ्ञत्तिमत्तं - २८३
पञ्ञा - ८८, २१७, २३४, २३६, २६७
पञ्ञाचक्खुनो - २८२
पञ्ञाचक्खुति - १५०
पञ्ञापज्जोतो - २५३
पञ्ञापुब्बङ्गमाय - ३०
पञ्ञाबलस्स- ६०
पञ्ञाविमुत्तीति - २५२
पञ्ञासम्पदा - २३५, २६६
पञ्ञासिद्धि - ३०
पञ्ञिन्द्रियस्स - ६०
पञ्हपुच्छनं - ८५
पटलिकाति - ७८
पाणीभूतं - ७१
पटिकूलस - १५६
पटिघसम्पयुत्ता - ९५
पटिच्चसमुप्पादकथा - १०७
पटिच्चसमुप्पादं - ८९, १०७ पटिच्छन्नकूटं - ७३
पटिनिस्सग्गानुपस्सनाय - ५९ पटिपत्ति - २२१
पटिपत्तिमुखं - २१८
पटिपदाति - १३४, १८२, २६३, २७६, २८१
पटिबलो - १८, १७६, २४०, २९७
पटिभागकिरियं - २७४
पटिभानकवीति - ८४
पटिभानचित्तन्ति - ७७ पटिमोक्खोति - ८६ पटिविद्धाकुप्पो - २२
Jain Education International
सद्दानुक्क
पटिविरतोति - ६५, ७१, ७२ पटिवेधगम्भीरभावो - २०
पटिवेधोति - २० पटिसङ्घानलक्खणं - ६०
पटिसङ्घानुपस्सनाय - ५९
पटिसन्धारकुसलो - २३१ पटिसन्धिवसेन - १८१,२५२ पटिसन्धिसञ्ज - १०१
पटिसम्भिदा - २२पटिसम्भिदामग्गो - १५
31
पटिसरणं - २१४
पटिसामितभण्डकं - १५३ पटिसंवेदिस्सन्तीति - १०६
पटिसंवेदेतीति - १५०
पट्ठानन्ति - १७
पठमचित्तक्खणे - ९६
पठमजवने- १३७ पठमज्झानभूमितो - २८३
पठमज्झानसुखेन - १७६
पठमज्झानेन ५९, २७६, २७८ पठमबुद्धवचनं - १६, २५ पठममज्झिमपच्छिमवसेन - १५, १६
पठममहासङ्गीति – ३, २५ पठममहासङ्गीतिकाले - ३, २७ पठमयामे - ५५, १५२
पठमसिक्खापदे - ६७
पठमंझानं ४, १७६, १९६, २१७, २४७
पणिधिकम्मं - ८५
पणिपातेनाति - १८७
पणीततरा - २६६
पणीतसेनासनानि - १६७
पण्डितजातिको ३७, २६९, २७५
पण्डितवेदनीयाति - ९४
पण्डुकम्बले - १०
पण्डुपलासिका - २१९ पण्डुराजा - ८२
For Private & Personal Use Only
[३१]
www.jainelibrary.org