________________
[त-त]
सद्दानुक्कमणिका
[२३]
तक्कपरियाहतं-३७ तक्की --९२ तक्कीवादो-९८ तगरं-५३ तङ्खणधोतपरिसुद्धेन - १७७ तण्डुलभिक्खं-२१८ तण्हाकप्पो-९० तण्हातस्सना-९५ तण्हाति-१०७ तण्हादिविसंकिलेसप्पहानं-२० तण्हानिरोधा-९४ तण्हासङ्खातेन-१०५ तहासमुदया- ९३ तण्हूपनिबन्धना - १०९ ततियज्झानसुखूपमायं - १७७ ततियज्झानेन-५९ ततियसिद्धि-२०३ ततुत्तरियलक्खणं-६१ तथत्तायाति-२६८ तथधम्मा-६१ तथलक्खणं-५६,५९,६१ तथवादिताय-५६,६२ तथाकारी-६२,६३ तथागतवचनं-२४ तथागतसद्दो- १४२ तथागतोति-५६,६१,६२,६३,९४,१०० तथावादी-६२,६३ तथावित्तिसमुट्ठापिका-६७ तदङ्गप्पहानं-२० तदङ्गविक्खम्भनविमुत्तियो-२६७ तनुकखेळो-१६३ तन्तिधर्म-२५४,२६६,२७६,२८८ तपब्रह्मचारीति-२६९
तपेनाति-१३६ तपोजिगुच्छवादाति-२६७ तपोपक्कमाति-२६३ तप्परायणता- १८७ तम्बपट्टवण्णेन-११४ तम्हा काया- ९७,१०१ तयो वेदा-२१६ तयोअत्तपटिलाभवण्णना- २८२, २८४ तरितुकामो-२०५ तरुणअम्बरुक्खो-४१ तरुणपीति-२८३ तरुणमेण्डका-२३७ तस्सज्झासयं-२३० तळाकानि-१९९ तापसपब्बज्जा-२१७, २१८,२१९ तापसपरिक्खारा-२१७ तापसा- २१८, २५७ तारागणपरिवुतो-१२७ तारुक्खो-३०० तावतिंसपरिससप्पटिभागाय-२५० तावतिसादयो-४८ तिकचतुक्कज्झानभूमियं - १०२ तिक्खत्तुं पदक्खिणं-५५,१५३, १९२ तिक्खपो- ९२ तिणसन्थारकेनपि-१६७ तिण्णविचिकिच्छो - २२४, २५८ तिण्णविचिकिच्छोति-१७२ तितिक्खाकारणं- १७३ तिथियपरिवासो- २६९ तित्थियमद्दनं-५४ तित्थियवसेन-२६० तित्थियवादपरिमोचनत्थञ्च -९ तित्थिया-९,९३, २७४, २८२,३०२ तित्तिरजातके-१४७ तिन्दुकाचीरे-३२,२७१ तिन्दुकाचीरो-२७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org