________________
[१२]
उदककिच्चं - १२१, १५६,१७०
उदकधारा ५४
उदकबिन्दुं – १३६
उदकभाजना - १६४
उदकसकटं - १५६
उदकसोण्डी - १७० उदकोरोहनानुयोगमनुयुत्तो - २६३ उदकोरोहनानुयोगं - २६५
उदग्गचित्ता - ११०
उदपादीति - ४२, १५०, २३८, २७४
उदपानभूतो - २४० उदयो - १२८
उदानगाथाति - १६
उदानं - १५, २४, ११९, १२७, १७५ उदाहरणघोसो - २२७
उदाहारं - ११९ उदुक्खलकिच्चसाधनं -- १६३ उदुम्बरो - ७५
उद्धग्गिका - १३१ उद्धच्चकुक्कुच्चप्पहानं - १७५
उद्धच्चकुक्कुच्चं - ५९, १७२, १७४, १७५
उद्धमाघातनिका - १०१
उद्धविरेचनन्ति - ८६
उन्द्रियस्तीति - २१५ उपकरणं - ६६, २३७
उपकारकधम्मा- २८९
उपकारपटिसंयुक्त्तञ्च - ८२
उपक्किलेसेहि - ११९
उपगतोति - १०३, १२७
उपचारवसेनपि - १७६ उपचारसमाधिना - १७६ उपट्टाकोति - १६९
उपट्ठानलक्खणं - ६० उपट्ठानसालापि - ४२ उपतिस्सकोलितानञ्च - ४१ उपद्दवो - १२५, २३२
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
Jain Education International
उपनिधापञ्ञत्ति - ३० उपनिबद्धकुक्कुरो - १०७ उपनिस्सयकोटिया - १०७ उपनिस्सयपच्चयो - १६०
उपनिस्सयो - १२४
उपपत्तिं - ९६, १०२ उपभोगसुखमनुभवति - २०२
उपयोगवचनं - ३५, ७८, १२२, १९८, २०१, २८० उपरिदन्तमुसलसञ्चुण्णितं - १६३ उपरिनिरोधसमापत्तत्थाय - २७७,२७८ उपरिमग्गत्थाय - १५२ उपवत्तने३
उपवरो - २०९ उपसन्तिन्द्रियं - १२७
उपसमगुणो - २६२
उपसमायाति - २८०
उपसम्पज्जाति - २५२, २९१
उपसम्पन्नो – २७०
उपादानक्खन्धे - १७१
उपादारूपं - २९४
उपादिन्नकफस्सादीसु – २२ उपायमनसिकारो - ९० उपारम्भमोचनत्थं - २१२
उपालि - ११, १२, १५६ उपासकचण्डालो - १९०
उपासकत्तं - १८४ उपासकपतिकुट्टो - १९०
उपासकपदुमञ्च - १९१ उपासक पुण्डरीकञ्च - १९१
उपासकमलञ्च - १९०
उपासकरतनञ्च - १९१ उपासकविधिको सल्लत्थं - १८९
उपासकोति - १८९, १९०
127
उपाहना – ७६, ८० उपेक्खासम्बोज्झङ्गस्स - ६० उपोसथो - ११७, ११८, १४७, २०९, २१७
[ उ-उ]
For Private & Personal Use Only
www.jainelibrary.org