________________
[६]
अब्भाचिक्खति - २२ अब्भुग्गतोति - १२२ अब्भुज्जलनन्ति - ८५ अब्भुतधम्मन्ति - २४
अब्भुतधम्मं - २४
अब्भोकासट्टाने - १८१
अब्भोकासो - १४८ अब्यासेकसुखन्ति - १५० अब्रह्मचरियन्ति - ६७
अभयं - २४६
अभारिको - २०४ अभिक्कन्ततराति - २९३
अभिक्कन्तसद्दो- १८४
अभिक्कमनचित्ते - १५१
अभिज्झादोमनस्सा - १५७, १५८
अभिज्ञा - २२, ८७, १०५, १४४, २५२, २७०, २८३
अभिञ्ञाञाणन्ति -- २९३ अभिज्ञातकोञोति - २०३
अभिञाता - १८, ३००
अभिञाधिगमो - १७८
अभिधम्मकथं - २८१
अभिधम्मपिटकन्ति - १६, १९
अभिधम्मपिटकं - १५, १७, १९, २४, २५, ८८
अभिधम्मोति - १५
अभिनन्दित्वा - ११०, १४१
अभिनिक्खमनसमयो - ३३ अभिनिरोपनलक्खणो - २५२
अभिनिरोपनलक्खणं - ६०
अभिनिवेसं - ५९
अभिनीहरतीति - १७८, १८२
अभिनीहारं - ४८
अभिभू - ६३ अभिमुखं - १३१ अभिवादनादिसामीचिकम्मं - ३६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
अभिसङ्करणलक्खणं - ५९ अभिसङ्करोतीति- २७७
Jain Education International
अभिसञ्ञानिरोधं - २७७
अभिसद्दो- १८
अभिसमयो - २०
अभिसम्बुद्ध - ४२, ६१, ६२, ६३
अभिसम्बुद्धोति - ५६, ६१ अभिसम्बुद्धं - ६३ अभिसित्तराजानो - २०७
अभूतं अभूततो-५०
अमच्चा - ११५, ११६, १२०, २२० अमतमहानिब्बानं – ४६
अमतं - १७६, २३०, २८२ अमधुरं - २४०
अमनुस्सग्गाहो - १०४ अमराविक्खेपिका- ८९, ९८ अमुञ्चितुकामताय - १०० अमोघता - ५२
6
कुलमूलजनितकम्मानुभावेनाति - २०२
२१३, २१४, २१५, २१६, २२०
अम्बठ्ठकुलं - २०३
अम्बट्टो - ३६, २०३, २०४, २०५, २०६, २०८, २१२,
अम्बपिण्डी - १०९
अम्बलट्ठिका - ४१, २३७
अम्बवने - ११३, ११४, १२६, २९०, ३००
अम्बाटकादीनं - २१९
अम्बिलयागुआदीनि - २१८
अयकारदन्तकारचित्तकारादीनि - १३१
अयपट्टेन- २८७
अयानभूमिं - २०३ अयोगुळकीळा - ७७ अयोनिसोमनसिकारोपि - ९३ अरञ्ञवासो- १६९, १७०
[ अ-अ
अरञ्ञसञ्ञा- १९५
अरणी - २१७
अरतिं - ५९ अरहतन्ति - २००, २७० अरहत्तजयग्गाहं - २८४
For Private & Personal Use Only
]
www.jainelibrary.org