________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
[अ-अ]
अनिच्चता- १८१ अनिच्चतादिपटिसंयुत्ताय-८ अनिच्चधम्मो-१७८ अनिच्चानुपस्सनाय-५९ अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मोति- १७८ अनिट्ठफलो-१८९ अनित्थिगन्धा-२२१ अनिदस्सनं-२९४ अनिबद्धचारिका-१९७ अनिमित्तानुपस्सनाय-५९ अनिम्माताति-१३८ अनिम्मिताति-१३८ अनियमितपरिदीपनं-३२ अनियमितविक्खेपो-९९ अनिय्यानिकभावदस्सनत्थं-२८२,२९२ अनुकम्पतीति-२९७ अनुकुलयञानीति- २४३ अनुचरितं- ९२ अनुजानामि-७९, ३०३ अनुज्ञातकालं-७५ अनुञातपटिञातोति-२०१ अनुज्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञतो
-२२ अनुत्तरेन- १९९ अनुधम्म-२५९ अनुपचारट्ठानं-१७१ अनुपवज्ज-६२ अनुपस्सनालक्खणं-६१ अनुपादानो-- ९४, १८३ अनुपादाविमुत्तो- ९४ अनुपादिसेसनिब्बानधातुं-१०९ अनुपादिसेसाय निब्बानधातुया-३,१५, ६२ अनुपालनसमत्थतो-३० अनुपुब्बाभिसानिरोधसम्पजानसमापत्तिन्ति-२७८ अनुप्पादधम्मतं - १८२ अनुप्पादनिरोधेन-२९४
अनुब्यञ्जनपटिमण्डितो-१२७ अनुभवतीति-२४९ अनुभवन्तो-१७५ अनुमज्जनलक्खणं-६० अनुमतिपक्खाति-२४० अनुमतिपुच्छा-६४ अनुमोदनसम्पटिच्छनेसु-११० अनुयोगो-७३ अनुरुद्धत्थेरं -१५ अनुरूपधम्मवसेन-१०५ अनुलोमपटिलोमसङ्केपवित्थारादिवसेन -२० अनुवाचेन्ति-२२१ अनुवादो-२५९ अनुविलोकेति-५७,१२७,१५८ अनुसङ्गीता-२ अनुसज्झायन्ति-२२१ अनुसन्धिवसेन - २५,८६ अनुसयप्पहानं-२० अनुसासनीपाटिहारियन्ति--२९१ अनुसासनीपाटिहारियं-२९२ अनुस्सरणं-१२८ अनूनाधिकवचनं-१४५ अनूनाधिकाविपरीतग्गहणनिदस्सनं-२९ अनेकजातिसंसारं-१६ अनेकज्झासयानुसयचरियाधिमुत्तिका-१९ अनेकपरियायेनाति-३६ अनेकप्पकारं-२५,२१५ अनेकविधानि-९० अनेकानुसन्धिकं-२५ अनेसनवसेन-२६०,२६१ अनेसनं-१३९,२६०,२६१ अनोमगुणो-२३२ अन्तरकरणं-२६४ अन्तरधानन्ति-१८१ अन्तरन्तरा-६८,११९,१८३, २७०, २८१,३०० अन्तरवीथियं-१३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org