________________
१२. लोहिच्चसुत्तवण्णना
लोहिच्चब्राह्मणवत्थुवण्णना ५०१. एवं मे सुतं...पे०... कोसलेसूति लोहिच्चसुत्तं । तत्रायं अनुत्तानपदवण्णना। सालवतिकाति तस्स गामस्स नामं, सो किर वतिया विय समन्ततो सालपन्तिया परिक्खित्तो। तस्मा सालवतिकाति वुच्चति । लोहिच्चोति तस्स ब्राह्मणस्स नामं ।
५०२-४०३. पापकन्ति परानुकम्पा विरहितत्ता लामकं, न पन उच्छेदसस्सतानं अञ्जतरं । उप्पन्नं होतीति जातं होति, न केवलञ्च चित्ते जातमत्तमेव । सो किर तस्स वसेन परिसमज्झेपि एवं भासतियेव । किहि परो परस्साति परो यो अनुसासीयति, सो तस्स अनुसासकस्स किं करिस्सति । अत्तना पटिलद्धं कुसलं धम्मं अत्तनाव सक्कत्वा गरुं कत्वा विहातब्बन्ति वदति ।
५०४-४०७. रोसिकं न्हापितं आमन्तेसीति रोसिकाति एवं इथिलिङ्गवसेन लद्धनामं न्हापितं आमन्तेसि । सो किर भगवतो आगमनं सुत्वा चिन्तेसि- “विहारं गन्त्वा दिटुं नामं भारो, गेहं पन आणापेत्वा पस्सिस्सामि चेव यथासत्ति च आगन्तुकभिक्खं दस्सामी''ति, तस्मा एवं न्हापितं आमन्तेसि ।
५०८. पिद्वितो पिद्वितोति कथाफासुकत्थं पच्छतो पच्छतो अनुबन्धो होति । विवेचेतूति विमोचेतु, तं दिट्ठिगतं विनोदेतूति वदति । अयं किर उपासको लोहिच्चस्स ब्राह्मणस्स पियसहायको । तस्मा तस्स अत्थकामताय एवमाह । अप्पेव नाम सियाति एत्थ पठमवचनेन भगवा गज्जति, दुतियवचनेन अनुगज्जति । अयं किरेत्थ अधिप्पायो- रोसिके एतदत्थमेव मया चत्तारि असङ्ख्येय्यानि । कप्पसतसहस्सञ्च विविधानि दुक्करानि करोन्तेन पारमियो
296
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org