________________
९. पोट्टपादसुत्तवण्णना
पोट्ठपादपरिब्बाजकवत्थुवण्णना __ ४०६. एवं मे सुत्तं...पे०... सावत्थियन्ति पोट्ठपादसुत्तं । तत्रायं अपुब्बपदवण्णना । सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामेति सावत्थिं उपनिस्साय यो जेतस्स कुमारस्स वने अनाथपिण्डिकेन गहपतिना आरामो कारितो, तत्थ विहरति । पोट्ठपादो परिब्बाजकोति नामेन पोट्ठपादो नाम छन्नपरिब्बाजको। सो किर गिहिकाले ब्राह्मणमहासालो कामेसुआदीनवं दिस्वा चत्तालीसकोटिपरिमाणं भोगक्खन्धं पहाय पब्बजित्वा तित्थियानं गणाचरियो जातो । समयं पवदन्ति एत्थाति समयप्पवादको, तस्मिं किर ठाने चकीतारुक्खपोक्खरसातिप्पभुतयो ब्राह्मणा निगण्ठअचेलकपरिब्बाजकादयो च पब्बजिता सन्निपतित्वा अत्तनो अत्तनो समयं वदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो समयप्पवादकोति वुच्चति । स्वेव च तिन्दुकाचीरसङ्घाताय तिम्बरूरुक्खपन्तिया परिक्खित्तत्ता तिन्दुकाचीरो। यस्मा पनेत्थ पठमं एकाव साला अहोसि, पच्छा महापुञ्ज परिब्बाजकं निस्साय बहू साला कता | तस्मा तमेव एकं सालं उपादाय लद्धनामवसेन एकसालकोति वुच्चति । मल्लिकाय पन पसेनदिरञो देविया उय्यानभूतो सो पुप्फफलसम्पन्नो आरामोति कत्वा मल्लिकाय आरामोति सङ्ख्यं गतो। तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे ।
पटिवसतीति निवासफासुताय वसति। अथेकदिवसं भगवा पच्चूससमये सब्ब ताणं पत्थरित्वा लोकं परिग्गण्हन्तो आणजालस्स अन्तोगतं परिब्बाजकं दिस्वा“अयं पोट्ठपादो मय्हं आणजाले पचायति, किन्नु खो भविस्सती"ति उपपरिक्खन्तो अद्दस – “अहं अज्ज तत्थ गमिस्सामि, अथ मं पोट्ठपादो निरोधञ्च निरोधवुढानञ्च पुच्छिस्सति, तस्साहं सब्बबुद्धानं आणेन संसन्दित्वा तदुभयं कथेस्सामि, अथ सो
271
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org