________________
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
इति मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ज । यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन । ।
दीघस्स दीघसुत्तङ्कितस्स, निपुणस्स आगमवरस्स। बुद्धानुबुद्धसंवण्णितस्स, सद्धावहगुणस्स ।। अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि । पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि ।।
सीहळदीपं पन आभताथ, वसिना महामहिन्देन । ठपिता सीहळभासाय, दीपवासीनमत्थाय ।।
अपनेत्वान ततोहं, सीहळभासं मनोरमं भासं । तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं । ।
समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं । सुनिपुणविनिच्छयानं, महाविहारे निवासीनं ।।
हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि । सुजनस्स च तुट्टत्थं, चिरहितत्थञ्च धम्मस्स ।।
सीलकथा धुतधम्मा,कम्मट्ठानानि चेव सब्बानि । चरियाविधानसहितो, झानसमापत्तिवित्थारो ।।
सब्बा च अभिज्ञायो, पञ्जासङ्कलननिच्छयो चेव । खन्धधातायतनिन्द्रियानि, अरियानि चेव चत्तारि ।।
सच्चानि पच्चयाकारदेसना, सुपरिसुद्धनिपुणनया । अविमुत्ततन्तिमग्गा, विपस्सना भावना चेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org