________________
(४.३०४-३०४)
बुद्धगुणकथा
२३१
चीवरमण्डना सेनासनमण्डना इमस्स वा पूतिकायस्स...पे०... केलना पटिकेलना'ति (विभं० ८५४) एवं वुत्तचापल्ला विरहितो ।
अपापपुरेक्खारोति अपापे नव लोकुत्तरधम्मे पुरतो कत्वा विचरति । ब्रह्माय पजायाति सारिपुत्तमोग्गल्लानमहाकस्सपादिभेदाय ब्राह्मणपजाय, एतिस्साय च पजाय पुरेक्खारो। अयहि पजा समणं गोतमं पुरक्खत्वा चरतीति अत्थो। अपि च अपापपुरेक्खारोति न पापं पुरेक्खारो न पापं पुरतो कत्वा चरति, न पापं इच्छतीति अत्थो । कस्स ? ब्रह्मज्ञाय पजाय । अत्तना सद्धिं पटिविरुद्धायपि ब्राह्मणपजाय अविरुद्धो हितसुखत्थिको येवाति वुत्तं होति ।
तिरोरट्ठाति पररठ्ठतो। तिरोजनपदाति परजनपदतो। पहं पुच्छितुं आगच्छन्तीति खत्तियपण्डितादयो चेव देवब्रह्मनागगन्धब्बादयो च – “पन्हे अभिसङ्घरित्वा पुच्छिस्सामा''ति आगच्छन्ति । तत्थ केचि पुच्छाय वा दोसं विस्सज्जनसम्पटिच्छने वा असमत्थतं सल्लक्खेत्वा अपुच्छित्वाव तुण्ही निसीदन्ति । केचि पुच्छन्ति । केसञ्चि भगवा पुच्छाय उस्साहं जनेत्वा विस्सज्जेति । एवं सब्बेसम्पि तेसं विमतियो तीरं पत्वा महासमुद्दस्स ऊमियो विय भगवन्तं पत्वा भिज्जन्ति ।
एहि स्वागतवादीति देवमनुस्सपब्बजितगहढेसु तं तं अत्तनो सन्तिकं आगतं – “एहि स्वागत'"न्ति एवं वदतीति अत्थो । सखिलोति तत्थ कतमं साखल्यं ? “या सा वाचा नेला कण्णसुखा''तिआदिना नयेन वुत्तसाखल्येन समन्नागतो, मुदुवचनोति अत्थो । सम्मोदकोति पटिसन्थारकुसलो, आगतागतानं चतुन्नं परिसानं - “कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीय''न्तिआदिना नयेन सब्बं अद्धानदरथं वूपसमेन्तो विय पठमतरं सम्मोदनीयं कथं कत्ताति अत्थो । अब्भाकुटिकोति यथा एकच्चे परिसं पत्वा थद्धमुखा सङ्कुटितमुखा होन्ति, न एदिसो, परिसदस्सनेन पनस्स बालातपसम्फस्सेन विय पदुमं मुखपदुमं विकसति पुण्णचन्दसस्सिरिकं होति । उत्तानमुखोति यथा एकच्चे निकुज्जितमुखा विय सम्पत्ताय परिसाय न किञ्चि कथेन्ति, अतिदुल्लभकथा होन्ति, न एवरूपो। समणो पन गोतमो सुलभकथो । न तस्स सन्तिकं आगतागतानं- “कस्मा मयं इधागता''ति विप्पटिसारो उप्पज्जति धम्म पन सुत्वा अत्तमनाव होन्तीति दस्सेति । पुब्बभासीति भासन्तो च पठमतरं भासति, तञ्च खो कालयुत्तं पमाणयुत्तं अत्थनिस्सितमेव भासति, न निरत्थककथं ।
231
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org