________________
२२६
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(४.३०३-३०३)
खत्तं आमन्तेसीति । खत्ता वुच्चति पुच्छितपन्हे ब्याकरणसमत्थो महामत्तो, तं आमन्तेसि आगमेन्तूति मुहत्तं पटिमानेन्तु, मा गच्छन्तूति वुत्तं होति ।
सोणदण्डगुणकथा ३०३. नानावेरज्जकानन्ति नानाविधेसु रज्जेसु, अनेसु अञ्जेसु कासिकोसलादीसु रज्जेसु जाता, तानि वा तेसं निवासा, ततो वा आगताति नानावेरज्जका, तेसं नानावेरज्जकानं । केनचिदेव करणीयेनाति तस्मिं किर नगरे द्वीहि करणीयेहि ब्राह्मणा सन्निपतन्ति - यानुभवनत्थं वा मन्तसज्झायनत्थं वा । तदा च तस्मिं नगरे यमचा नत्थि । सोणदण्डस्स पन सन्तिके मन्तसज्झायनत्थं एते सन्निपतिता । तं सन्धाय वुत्तं - "केनचिदेव करणीयेना''ति । ते तस्स गमनं सुत्वा चिन्तेसुं- “अयं सोणदण्डो उग्गतब्राह्मणो येभुय्येन च अञ्चे ब्राह्मणा समणं गोतमं सरणं गता, अयमेव न गतो। स्वायं सचे तत्थ गमिस्सति, अद्धा समणस्स गोतमस्स आवट्टनिया मायाय आवट्टितो, तं सरणं गमिस्सति । ततो एतस्सापि गेहद्वारे ब्राह्मणानं सन्निपातो न भविस्सती"ति । "हन्दस्स गमनन्तरायं करोमा"ति सम्मन्तयित्वा तत्थ अगमंसु । तं सन्धाय – अथ खो ते ब्राह्मणातिआदि वुत्तं ।
तत्थ इमिनापङ्गेनाति इमिनापि कारणेन । एवं एतं कारणं वत्वा पुन - "अत्तनो वण्णे भञमाने अतुस्सनकसत्तो नाम नत्थि। हन्दस्स वण्णं भणनेन गमनं निवारेस्सामा''ति चिन्तेत्वा भवज्हि सोणदण्डो उभतो सुजातोतिआदीनि कारणानि आहंसु ।
उभतोति द्वीहि पक्खेहि । मातितो च पितितो चाति भोतो माता ब्राह्मणी, मातुमाता ब्राह्मणी, तस्सापि माता ब्राह्मणी; पिता ब्राह्मणो, पितुपिता ब्राह्मणो, तस्सापि पिता ब्राह्मणोति, एवं भवं उभतो सुजातो मातितो च पितितो च । संसुद्धगहणिकोति संसुद्धा ते मातुगहणी कुच्छीति अत्थो । समवेपाकिनिया गहणियाति एत्थ पन कम्मजतेजोधातु "गहणी"ति वुच्चति ।
याव सत्तमा पितामहयुगाति एत्थ पितुपिता पितामहो, पितामहस्स युगं पितामहयुगं । युगन्ति आयुप्पमाणं वुच्चति । अभिलापमत्तमेव चेतं । अत्थतो पन पितामहोयेव पितामहयुगं । ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता । एवं याव सत्तमो
226
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org