________________
२२४
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
२९७. पणीतेनाति उत्तमेन । सहत्थाति सहत्थेन । सन्तप्पेसीति सुट्टु तप्पेसि परिपुण्णं सुहितं यावदत्थं अकासि | सम्पवारेसीति सुट्टु पवारेसि, अलं अलन्ति हत्थाय पटिक्खिपापेसि | भुत्ताविन्ति भुत्तवन्तं । ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणि, अपनीतहत्थन्ति वुत्तं होति । ओनित्तपत्तपाणिन्तिपि पाठी । तस्सत्थो - ओनित्तं नानाभूतं विनाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणि, तं ओनित्तपत्तपाणि । हत्थे च पत्तञ्च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो । एकमन्तं निसीदीति भगवन्तं एवं भूतं ञत्वा एकस्मिं ओकासे निसीदीति अत्थो ।
Jain Education International
२९८. अनुपुब्बिं कथन्ति अनुपटिपाटिकथं । आनुपुब्बिकथा नाम दानानन्तरं सीलं, सीलानन्तरं सग्गो, सग्गानन्तरं मग्गोति एतेसं अत्थानं दीपनकथा । तेनेव – “ सेय्यथिदं दानकथ"न्तिआदिमाह । ओकारन्ति अवकारं लामकभावं । सामुक्कंसिकाति सामं उक्कंसिका, अत्तनायेव उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा, असाधारणा अञ्ञसन्ति अत्थो । का पन साति ? अरियसच्चदेसना । तेनेवाह “दुक्खं, समुदयं, निरोधं, मग्गन्ति । धम्मचक्खुन्ति एत्थ सोतापत्तिमग्गो अधिप्पेतो । तस्स उप्पत्तिआकारदस्सनत्थं - “यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्म "न्ति आह । तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्घतं पटिविज्झन्तं उप्पज्जति ।
-
पोक्खरसातिउपासकत्तपटिवेदनावण्णना
२९९. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो । एस नयो सेसपदेसुपि । तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो । विगता कथंकथा अस्साति विगतकथंकथो । वेसारज्जप्पत्तोति विसारदभावं पत्तो । कत्थ ? सत्थुसासने । नास्स परो पच्चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्चयो । सेसं सब्बत्थ वृत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति ।
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं अम्बट्टसुत्तवण्णना निट्ठिता ।
(३.२९७ - २९९)
224
For Private & Personal Use Only
www.jainelibrary.org