________________
(२.२१४-२१४)
सतिसम्पजञकथा
१५९
चक्खुद्वारे पन रूपे आपाथमागते भवङ्गचलनतो उद्धं सककिच्चनिष्फादनवसेन आवज्जनादीसु उप्पज्जित्वा निरुद्धेसु अवसाने जवनं उप्पज्जति, तं पुब्बे उप्पन्नानं आवज्जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति । तस्स यथा परगेहे किञ्चि याचितुं पविठ्ठस्स आगन्तुकपुरिसस्स गेहस्सामिकेसु तुण्हीमासिनेसु आणाकरणं न युत्तं, एवं आवज्जनादीनं गेहभूते चक्खुद्वारे आवज्जनादीसुपि अरज्जन्तेसु अदुस्सन्तेसु अमुव्हन्तेसु च रज्जनदुस्सनमुव्हनं अयुत्तन्ति एवं आगन्तुकभाववसेन असम्मोहसम्पजनं वेदितब्बं ।
यानि पनेतानि चक्खुद्वारे वोहब्बनपरियोसानानि चित्तानि उप्पज्जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्जन्ति, अञ्जमलं न पस्सन्तीति, इत्तरानि तावकालिकानि होन्ति । तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एकस्स तङ्खणजेव मरणधम्मस्स न युत्ता नच्चगीतादीसु अभिरति नाम । एवमेव एकद्वारे ससम्पयुत्तेसु आवज्जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणेयेव मरणधम्मस्स जवनस्सापि रज्जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति । एवं तावकालिकभाववसेन असम्मोहसम्पजनं वेदितब्बं ।
अपि च खन्धायतनधातुपच्चयपच्चवेक्षणवसेन पेतं वेदितब् । एत्थ हि चक्खु चेव रूपा च रूपक्खन्धो, दस्सनं विज्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्जा साक्खन्धो, फस्सादिका सङ्खारक्खन्धो। एवमेतेसं पञ्चन्नं खन्धानं समवाये आलोकनविलोकनं पायति । तत्थ को एको आलोकेति, को विलोकेति ? ।
तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो सम्पयुत्तधम्मा धम्मायतनं । एवमेतेसं चतुन्नं आयतनानं समवाये आलोकनविलोकनं पायति । तत्थ को एको आलोकेति, को विलोकेति ?
तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविाणधातु, तंसम्पयुत्ता वेदनादयो धम्मा धम्मधातु । एवमेतासं चतुन्नं धातूनं समवाये आलोकनविलोकनं पायति । तत्थ को एको आलोकेति, को विलोकेति ?
तथा
चक्खु निस्सयपच्चयो,
रूपा
आरम्मणपच्चयो,
आवज्जनं
159
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org