________________
(१.३६-३६)
पुब्बन्तकप्पिकसस्सतवादवण्णना
फस्सोपि, सापि, वितक्कोपि, अयोनिसोमनसिकारोपि, पापमित्तोपि, परतोघोसोपि दिट्टिवान''न्ति । “खन्धा हेतु, खन्धा पच्चयो दिट्ठिट्टानं उपादाय समुट्ठानटेन, एवं खन्धापि दिट्ठिट्टानं । अविज्जा हेतु...पे०... पापमित्तो हेतु । परतोघोसो हेतु, परतोघोसो पच्चयो दिट्ठिट्टानं उपादाय समुट्ठानटेन, एवं परतोघोसोपि दिट्ठिट्ठान"न्ति (पटि० म० १.१२४) । एवंगहिताति दिविसङ्खाता ताव दिठ्ठिट्टाना - "सस्सतो अत्ता च लोको चा"ति एवंगहिता आदिन्ना, पवत्तिताति अत्थो । एवंपरामट्ठाति निरासङ्कचित्तताय पुनप्पुनं आमट्ठा परामट्ठा, 'इदमेव सच्चं, मोघमञ'न्ति परिनिट्ठापिता । कारणसङ्खाता पन दिट्ठिट्ठाना यथा गव्हमाना दिट्ठियो समुट्ठापेन्ति, एवं आरम्मणवसेन च पवत्तनवसेन च आसेवनवसेन च गहिता । अनादीनवदस्सिताय पुनप्पुनं गहणवसेन परामट्ठा। एवंगतिकाति एवं निरयतिरच्छानपेत्तिविसयगतिकानं अञतरगतिका । एवं अभिसम्परायाति इदं पुरिमपदस्सेव वेवचनं, एवंविधपरलोकाति वुत्तं होति ।
तञ्च तथागतो पजानातीति न केवलञ्च तथागतो सकारणं सगतिकं दिट्ठिगतमेव पजानाति, अथ खो तञ्च सब्बं पजानाति, ततो च उत्तरितरं सीलञ्चेव समाधिञ्च सब्ब ताणञ्च पजानाति । तञ्च पजाननं न परामसतीति तञ्च एवंविधं अनुत्तरं विसेसं पजानन्तोपि अहं पजानामीति तण्हादिट्ठिमानपरामासवसेन तञ्च न परामसति । अपरामसतो चस्स पच्चत्त व निब्बुति विदिताति एवं अपरामसतो चस्स अपरामासपच्चया सयमेव अत्तनायेव तेसं परामासकिलेसानं निब्बुति विदिता । पाकटं, भिक्खवे, तथागतस्स निब्बानन्ति दस्सेति।
इदानि यथापटिपन्नेन तथागतेन सा निब्बुति अधिगता, तं पटिपत्तिं दस्सेतुं यासु वेदनासु रत्ता तित्थिया "इध सुखिनो भविस्साम, एत्थ सुखिनो भविस्सामा''ति दिट्ठिगहनं पविसन्ति, तासंयेव वेदनानं वसेन कम्मट्ठानं आचिक्खन्तो वेदनानं समुदयञ्चातिआदिमाह । तत्थ यथाभूतं विदित्वाति “अविज्जासमुदया वेदनासमुदयोति पच्चयसमुदयटेन वेदनाक्खन्धस्स उदयं पस्सति, तण्हासमुदया वेदनासमुदयोति पच्चयसमुदयटेन वेदनाक्खन्धस्स उदयं पस्सति, कम्मसमुदया वेदनासमुदयोति पच्चयसमुदयटेन वेदनाक्खन्धस्स उदयं पस्सति, फस्ससमुदया वेदनासमुदयोति पच्चयसमुदयटेन वेदनाक्खन्धस्स उदयं पस्सति (पटि० म० १.५०)। निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स उदयं पस्सती"ति इमेसं पञ्चन्नं लक्खणानं वसेन वेदनानं समुदयं यथाभूतं विदित्वा; "अविज्जानिरोधा वेदनानिरोधोति पच्चयनिरोधटेन वेदनाक्खन्धस्स वयं पस्सति,
93
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org