________________
(१.३१-३१)
पुब्बन्तकप्पिकसस्सतवादवण्णना
चेतोसमाधिन्ति चित्तसमाधिं । फुसतीति विन्दति पटिलभति । यथा समाहिते चित्तेति येन समाधिना सम्मा आहिते सुटु ठपिते चित्तम्हि अनेकविहितं पुब्बेनिवासन्तिआदीनं अत्थो विसुद्धिमग्गे वुत्तो।
सो एवमाहाति सो एवं झानानुभावसम्पन्नो हुत्वा दिट्ठिगतिको एवं वदति । वझोति वझपसुवझतालादयो विय अफलो कस्सचि अजनकोति। एतेन “अत्ता"ति च "लोको'"ति च गहितानं झानादीनं रूपादिजनकभावं पटिक्खिपति । पब्बतकटं विय ठितोति कूटट्ठो। एसिकट्ठायिद्वितोति एसिकट्ठायी विय हुत्वा ठितोति एसिकट्ठायिद्वितो | यथा सुनिखातो एसिकत्थम्भो निच्चलो तिठ्ठति, एवं ठितोति अत्थो। उभयेनपि लोकस्स विनासाभावं दीपेति । केचि पन ईसिकट्ठायिद्वितोति पाळिं वत्वा मुजे ईसिका विय ठितोति वदन्ति । तत्रायमधिप्पायो - यदिदं जायतीति वुच्चति, तं मुजतो ईसिका विय विज्जमानमेव निक्खमति । यस्मा च ईसिकट्ठायिट्टितो, तस्मा तेव सत्ता सन्धावन्ति, इतो अञत्थ गच्छन्तीति अत्थो ।
संसरन्तीति अपरापरं सञ्चरन्ति । चवन्तीति एवं सङ्ख्यं गच्छन्ति । तथा उपपज्जन्तीति । अट्ठकथायं पन पुब्बे “सस्सतो अत्ता च लोको चा"ति वत्वा इदानि ते च सत्ता सन्धावन्तीतिआदिना वचनेन अयं दिट्ठिगतिको अत्तनायेव अत्तनो वादं. भिन्दति, दिट्ठिगतिकस्स दस्सनं नाम न निबद्धं, थुसरासिम्हि निखातखाणु विय चञ्चलं, उम्मत्तकपच्छियं पूवखण्डगूथगोमयादीनि विय चेत्थ सुन्दरम्पि असुन्दरम्पि होति येवाति वुत्तं । अत्थित्वेव सस्सतिसमन्ति एत्थ सस्सतीति निच्चं विज्जमानताय महापथविंव मञ्जति, तथा सिनेरुपब्बतचन्दिमसूरिये। ततो तेहि समं अत्तानं मञमाना अस्थि त्वेव सस्सतिसमन्ति वदन्ति ।
इदानि सस्सतो अत्ता च लोको चातिआदिकाय पटिञाय साधनत्थं हेतुं दस्सेन्तो "तं किस्स हेतु ? अहम्हि आतप्पमन्वाया"तिआदिमाह । तत्थ इमिनामहं एतं जानामीति इमिना विसेसाधिगमेन अहं एतं पच्चक्खतो जानामि, न केवलं सद्धामत्तकेनेव वदामीति दस्सेति, मकारो पनेत्थ पदसन्धिकरणत्थं वुत्तो। इदं, भिक्खवे, पठमं ठानन्ति चतूहि वत्थूहीति वत्थुसद्देन वुत्तेसु चतूसु ठानेसु इदं पठमं ठानं, इदं जातिसतसहस्समत्तानुस्सरणं पठमं कारणन्ति अत्थो ।
91
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org