________________
(३.२.७०-७०)
२. उदुम्बरिकसुत्तं
तपस्सी न सन्दिट्ठिपरामासी होति न आधानग्गाही सुप्पटिनिस्सग्गी। एवं सो तस्मिं ठाने परिसुद्धो होति ।
"तं किं मञ्जसि, निग्रोध, यदि एवं सन्ते तपोजिगुच्छा परिसुद्धा वा होति अपरिसुद्धा वा''ति ? “अद्धा खो, भन्ते, एवं सन्ते तपोजिगुच्छा परिसुद्धा होति नो अपरिसुद्धा, अग्गप्पत्ता च सारप्पत्ता चा"ति । “न खो, निग्रोध, एत्तावता तपोजिगुच्छा अग्गप्पत्ता च होति सारप्पत्ता च; अपि च खो पपटिकप्पत्ता होती"ति ।
परिसुद्धतचप्पत्तकथा
७०. "कित्तावता पन, भन्ते, तपोजिगुच्छा अग्गप्पत्ता च होति सारप्पत्ता च ? साधु मे, भन्ते, भगवा तपोजिगुच्छाय अग्ग व पापेतु, सार व पापेतू''ति । “इध, निग्रोध, तपस्सी चातुयामसंवरसंवुतो होति । कथञ्च, निग्रोध, तपस्सी चातुयामसंवरसंवुतो होति ? इध, निग्रोध, तपस्सी न पाणं अतिपातेति, न पाणं अतिपातयति, न पाणमतिपातयतो समनुञो होति । न अदिन्नं आदियति, न अदिन्नं आदियापेति, न अदिन्नं आदियतो समनुञो होति । न मुसा भणति, न मुसा भणापेति, न मुसा भणतो समनुञो होति। न भावितमासीसति, न भावितमासीसापेति, न भावितमासीसतो समनुञो होति । एवं खो, निग्रोध, तपस्सी चातुयामसंवरसंवुतो होति ।
"यतो खो, निग्रोध, तपस्सी चातुयामसंवरसंवुतो होति, अदुं चस्स होति तपस्सिताय । सो अभिहरति नो हीनायावत्तति । सो विवित्तं सेनासनं भजति अरखं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुर्ज । सो पच्छाभत्तं पिण्डपातप्पटिक्कन्तो निसीदति पल्लवं आभुजित्वा उM कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा । सो अभिझं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति । ब्यापादप्पदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी, ब्यापादप्पदोसा चित्तं परिसोधेति । थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति । उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति । विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति ।
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org