________________
(३.२.५२-५४)
२. उदुम्बरिकसुत्तं
२७
अप्पसद्दकामा खो पनेते आयस्मन्तो अप्पसद्दविनीता, अप्पसद्दस्स वण्णवादिनो । अप्पेव नाम अप्पसदं परिसं विदित्वा उपसङ्कमितब्बं मझेय्या''ति । एवं वुत्ते ते परिब्बाजका तुण्ही अहेसुं।
५२. अथ खो सन्धानो गहपति येन निग्रोधो परिब्बाजको तेनुपसङ्कमि, उपसङ्कमित्वा निग्रोधेन परिब्बाजकेन सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो सन्धानो गहपति निग्रोधं परिब्बाजकं एतदवोच"अञथा खो इमे भोन्तो अञतित्थिया परिब्बाजका सङ्गम्म समागम्म उन्नादिनो उच्चासद्दमहासद्दा अनेकविहितं तिरच्छानकथं अनुयुत्ता विहरन्ति । सेय्यथिदं - राजकथं...पे०... इतिभवाभवकथं इति वा। अञथा खो पन सो भगवा अरञ्जवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानी''ति ।
५३. एवं वुत्ते निग्रोधो परिब्बाजको सन्धानं गहपतिं एतदवोच- “यग्घे गहपति, जानेय्यासि, केन समणो गोतमो सद्धिं सल्लपति, केन साकच्छं समापज्जति, केन पञ्जावेय्यत्तियं समापज्जति ? सुझागारहता समणस्स गोतमस्स पा अपरिसावचरो समणो गोतमो नालं सल्लापाय । सो अन्तमन्तानेव सेवति । सेय्यथापि नाम गोकाणा परियन्तचारिनी अन्तमन्तानेव सेवति । एवमेव सुज्ञागारहता समणस्स गोतमस्स पञ्जा; अपरिसावचरो समणो गोतमो; नालं सल्लापाय। सो अन्तमन्तानेव सेवति । इच, गहपति, समणो गोतमो इमं परिसं आगच्छेय्य, एकपञ्हेनेव नं संसादेय्याम, तुच्छकुम्भीव नं मजे ओरोधेय्यामा''ति ।
५४. अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सन्धानस्स गहपतिस्स निग्रोधेन परिब्बाजकेन सद्धिं इमं कथासल्लापं । अथ खो भगवा गिज्झकूटा पब्बता ओरोहित्वा येन सुमागधाय तीरे मोरनिवापो तेनुपसङ्कमि; उपसङ्कमित्वा सुमागधाय तीरे मोरनिवापे अब्भोकासे चङ्कमि । अद्दसा खो निग्रोधो परिब्बाजको भगवन्तं सुमागधाय तीरे मोरनिवापे अब्भोकासे चङ्कमन्तं । दिस्वान सकं परिसं सण्ठापेसि - “अप्पसद्दा भोन्तो होन्तु, मा भोन्तो सद्दमकत्थ, अयं समणो गोतमो सुमागधाय तीरे मोरनिवापे अब्भोकासे चङ्कमति । अप्पसद्दकामो खो पन सो आयस्मा, अप्पसद्दस्स वण्णवादी । अप्पेव नाम अप्पसदं परिसं विदित्वा उपसमितब् मझेय्य । सचे समणो
27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org