________________
[८]
दीघनिकायो-३
[क -क]
ककुसन्धस्स -१४८,१५७ कावितरणविसुद्धि - २४३ कञ्चनसन्निभत्तचो-१०७,११९ कणभक्खो-२९ कणिकारपुष्फं-२०७, २४१ कण्टकापस्सयिकोपि-२९ कण्णसुखा-१३०,१३१ कण्हविपाकं-१८३ कण्हसुक्कविपाकं-१८३ कण्हसुक्कसप्पटिभाग-७४ कण्हसुक्कं-१८३ कण्हं-१८३,१९८ कतकरणीयो-६१,७२, ९९ कतपुञता-२२१ कत्ता-२१, २२ कथापाभतं-८८ कथावत्थूनि-१७६ कप्पासिकसुखुमानं-११९ कबळीकारो-१८२, २२१ कम्बलसुखुमानं -११९ कम्मकिलेसा-१३७ कम्मक्खयाय-१८३ कम्मन्तसंविधानेन-१४५ कम्मानि-१८३ करचरणमुदुतञ्च -११४ करतियो-१५५, १६४ करवीकभाणी-१०७,१३० करुणाचेतो- २२९ करुणासहगतेन-३६, ५७, १७९ कलन्दकनिवापे-१३६ कलम्बुका-६४ कलहजाता-८७,१६७ कलहप्पवड्डनआकिच्चकारिं-१३०
कल्याणपटिभानो-७९ कल्याणमित्तता-१६९, २१९ कल्याणसहायो-२१२, २४७ कसिणायतनानि-२१४, २४८ कसिवन्तो-१५२,१६१ कस्सपस्स-१४८,१५७ कळारमट्टको-६,७ कामगुणा – १८६ कामच्छन्दनीवरणं-१८७,२२३ कामतण्हा- १७२, २२० कामधातु-१७२,२२१ कामपच्चया-१९०, २२४ कामभवो-१७३ कामभोगिनियो- ९२, ९३ कामरागानुसयो-२०१,२३२ कामवितक्को-१७२ कामवितक्कं-१८० कामसङ्कप्पो-१७२,२१५,२५० कामसञ्जा-१७२, २११, २४६ कामसुखल्लिकानुयोगमनुयुत्तो-८४ कामसेट्ठो-१५५, १६४ कामासवो-१७३ कामुपादानं -१८४ कामूपसहिता-१८६, १८७ कामेसुमिच्छाचारा वेरमणिया-१४७ कामेसुमिच्छाचारो-५०, ५२,१३७,२१४,२४८ कामोघो-१८३, २२२ कायकमं-१९४, २२७ कायगतासति-२१७ कायगन्थो-१८४ कायदुच्चरितं-१७१,१७३ कायभावना-१७५ कायमोनेय्यं-१७५ कायविनेय्या-१८७ कायसक्खी-७८ कायसम्फस्सजा-१९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org