SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ (३.११.३६०-३६०) ११. दसुत्तरसुत्तं २५१ (झ) “कतमे दस धम्मा अभिज्ञेय्या ? दस निज्जरवत्थूनि- सम्मादिट्ठिस्स मिच्छादिट्ठि निज्जिण्णा होति । ये च मिच्छादिट्ठिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, ते चस्स निज्जिण्णा होन्ति । सम्मासङ्कप्पस्स मिच्छासङ्कप्पो...पे०... सम्मावाचस्स मिच्छावाचा...पे०... सम्माकम्मन्तस्स मिच्छाकम्मन्तो...पे०... सम्माआजीवस्स मिच्छाआजीवो...पे०... सम्मावायामस्स मिच्छावायामो...पे०... सम्मासतिस्स मिच्छासति...पे०... सम्मासमाधिस्स मिच्छासमाधि...पे०... सम्माणस्स मिच्छात्राणं निज्जिण्णं होति । सम्माविमुत्तिस्स मिच्छाविमुत्ति निज्जिण्णा होति। ये च मिच्छाविमुत्तिपच्चया अनेके पापका अकुसला धम्मा सम्भवन्ति, ते चस्स निज्जिण्णा होन्ति । इमे दस धम्मा अभिनेय्या। (ञ) “कतमे दस धम्मा सच्छिकातब्बा? दस असेक्खा धम्मा- असेक्खा सम्मादिट्ठि, असेक्खो सम्मासङ्कप्पो, असेक्खा सम्मावाचा, असेक्खो सम्माकम्मन्तो, असेक्खो सम्माआजीवो, असेक्खो सम्मावायामो, असेक्खा सम्मासति, असेक्खो सम्मासमाधि, असेक्खं सम्माञाणं, असेक्खा सम्माविमुत्ति । इमे दस धम्मा सच्छिकातब्बा । “इति इमे सतधम्मा भूता तच्छा तथा अवितथा अनजथा सम्मा तथागतेन अभिसम्बुद्धा''ति । इदमवोचायस्मा सारिपुत्तो । अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति । दसुत्तरसुत्तं निहितं एकादसमं। पाथिकवग्गो निद्वितो। 251 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy