________________
२१०
दीघनिकायो-३
(३.१०.३४२-३४२)
“सन्तावुसो, सत्ता सब्बसो आकिञ्चञायतनं नेवसञ्जानासचायतनूपगा। अयं नवमो सत्तावासो ।
समतिक्कम्म
३४२. “नव अक्खणा असमया ब्रह्मचरियवासाय। इधावुसो, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो । अयञ्च पुग्गलो निरयं उपपन्नो होति । अयं पठमो अक्खणो असमयो ब्रह्मचरियवासाय ।।
“पुन चपरं, आवुसो, तथागतो च लोके उप्पन्नो होति अरहं सम्मासम्बुद्धो, धम्मो च देसियति ओपसमिको परिनिब्बानिको सम्बोधगामी सुगतप्पवेदितो। अयञ्च पुग्गलो तिरच्छानयोनि उपपन्नो होति । अयं दुतियो अक्खणो असमयो ब्रह्मचरियवासाय ।
“पुन चपरं...पे०... पेत्तिविसयं उपपन्नो होति । अयं ततियो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... असुरकायं उपपन्नो होति । अयं चतुत्थो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... अञ्जतरं दीघायुकं देवनिकायं उपपन्नो होति । अयं पञ्चमो अक्खणो असमयो ब्रह्मचरियवासाय ।
"पुन चपरं...पे०... पच्चन्तिमेसु जनपदेसु पच्चाजातो होति मिलक्खेसु अविज्ञातारेसु, यत्थ नत्थि गति भिक्खून भिक्खुनीनं उपासकानं उपासिकानं । अयं छट्ठो अक्खणो असमयो ब्रह्मचरियवासाय ।
“पुन चपरं...पे०... मज्झिमेसु जनपदेसु पच्चाजातो होति । सो च होति मिच्छादिट्ठिको विपरीतदस्सनो - "नस्थि दिन्नं, नत्थि यिटुं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च
210
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org