________________
(३.१०.३३७-३३७)
१०. सङ्गीतिसुत्तं
२०५
कायस्स भेदा परं मरणा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति। तञ्च खो सीलवतो वदामि नो दुस्सीलस्स । इज्झतावुसो, सीलवतो चेतोपणिधि विसुद्धत्ता ।
पानं...पे०... सेय्य
___ "पुन चपरं, आवुसो, इधेकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं ऐ० मेग्यावसथपटीपेय्यं| सो यं देति तं पच्चासीसति । तस्स सतं होति - "चातुमहाराजिका देवा दीघायुका वण्णवन्तो सुखबहुला''ति । तस्स एवं होति- “अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति । तञ्च खो सीलवतो वदामि नो दुस्सीलस्स । इज्झतावुसो, सीलवतो चेतोपणिधि विसुद्धत्ता ।
"पुन चपरं, आवुसो, इधेकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं...पे०... सेय्यावसथपदीपेय्यं । सो यं देति तं पच्चासीसति । तस्स सुतं होति"तावतिंसा देवा...पे०... यामा देवा...पे०... तुसिता देवा...पे०... निम्मानरती देवा...पे०... परनिम्मितवसवत्ती देवा दीघायुका वण्णवन्तो सुखबहुला''ति । तस्स एवं होति - "अहो वताहं कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति । तञ्च खो सीलवतो वदामि नो दुस्सीलस्स । इज्झतावुसो, सीलवतो चेतोपणिधि विसुद्धत्ता।
"पुन चपरं, आवुसो, इधेकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं । सो यं देति तं पच्चासीसति । तस्स सुतं होति - "ब्रह्मकायिका देवा दीघायुका वण्णवन्तो सुखबहुला''ति । तस्स एवं होति - "अहो वताहं कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्टाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति । तञ्च खो सीलवतो वदामि नो दुस्सीलस्स; वीतरागस्स नो सरागस्स । इज्झतावुसो, सीलवतो चेतोपणिधि वीतरागत्ता ।
205
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org