SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (३.१०.३३७-३३७) १०. सङ्गीतिसुत्तं २०५ कायस्स भेदा परं मरणा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति। तञ्च खो सीलवतो वदामि नो दुस्सीलस्स । इज्झतावुसो, सीलवतो चेतोपणिधि विसुद्धत्ता । पानं...पे०... सेय्य ___ "पुन चपरं, आवुसो, इधेकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं ऐ० मेग्यावसथपटीपेय्यं| सो यं देति तं पच्चासीसति । तस्स सतं होति - "चातुमहाराजिका देवा दीघायुका वण्णवन्तो सुखबहुला''ति । तस्स एवं होति- “अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति । तञ्च खो सीलवतो वदामि नो दुस्सीलस्स । इज्झतावुसो, सीलवतो चेतोपणिधि विसुद्धत्ता । "पुन चपरं, आवुसो, इधेकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं...पे०... सेय्यावसथपदीपेय्यं । सो यं देति तं पच्चासीसति । तस्स सुतं होति"तावतिंसा देवा...पे०... यामा देवा...पे०... तुसिता देवा...पे०... निम्मानरती देवा...पे०... परनिम्मितवसवत्ती देवा दीघायुका वण्णवन्तो सुखबहुला''ति । तस्स एवं होति - "अहो वताहं कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति । तञ्च खो सीलवतो वदामि नो दुस्सीलस्स । इज्झतावुसो, सीलवतो चेतोपणिधि विसुद्धत्ता। "पुन चपरं, आवुसो, इधेकच्चो दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं । सो यं देति तं पच्चासीसति । तस्स सुतं होति - "ब्रह्मकायिका देवा दीघायुका वण्णवन्तो सुखबहुला''ति । तस्स एवं होति - "अहो वताहं कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जेय्य"न्ति ! सो तं चित्तं दहति, तं चित्तं अधिट्टाति, तं चित्तं भावेति, तस्स तं चित्तं हीने विमुत्तं उत्तरि अभावितं तत्रूपपत्तिया संवत्तति । तञ्च खो सीलवतो वदामि नो दुस्सीलस्स; वीतरागस्स नो सरागस्स । इज्झतावुसो, सीलवतो चेतोपणिधि वीतरागत्ता । 205 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy