SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (३.१०.३२५-३२५) १०. सङ्गीतिसुत्तं १९५ चेव रहो च । अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति । ___३२५. छ विवादमूलानि । इधावुसो, भिक्खु कोधनो होति उपनाही । यो सो, आवुसो, भिक्खु कोधनो होति उपनाही, सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्केपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति । यो सो, आवुसो, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे अगारवो विहरति अप्पतिस्सो, सङ्घ अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी, सो सङ्के विवादं जनेति । यो होति विवादो बहुजनअहिताय बहुजनअसुखाय अनत्थाय अहिताय दुक्खाय देवमनुस्सानं । एवरूपं चे तुम्हे, आवुसो, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ । तत्र तुम्हे, आवुसो, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ । एवरूपं चे तुम्हे, आवुसो, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ, तत्र तुम्हे, आवुसो, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ | एवमेतस्स पापकस्स विवादमूलस्स पहानं होति । एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति । “पुन चपरं, आवुसो, भिक्खु मक्खी होति पळासी...पे०... इस्सुकी होति मच्छरी । सठो होति मायावी । पापिच्छो होति मिच्छादिट्ठी। सन्दिट्ठिपरामासी होति आधानग्गाही दुष्पटिनिस्सग्गी। यो सो, आवुसो, भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी । सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मपि अगारवो विहरति अप्पतिस्सो, सचेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति । यो, सो, आवुसो, भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे अगारवो विहरति अप्पतिस्सो, सङ्घ अगारवो विहरति अप्पतिस्सो, सिक्खाय न परिपूरकारी, सो सङ्घ विवादं जनेति । यो होति विवादो बहुजनअहिताय बहुजनअसुखाय अनत्थाय अहिताय दुक्खाय देवमनुस्सानं । एवरूपं चे तुम्हे, आवुसो, विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ। तत्र तुम्हे, आवुसो, तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ । एवरूपं चे तुम्हे, आवुसो, विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ । तत्र तुम्हे, आवुसो, तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ । एवमेतस्स पापकस्स विवादमूलस्स पहानं होति । एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति । 195 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy