SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (३.१०.३१४-३१४) १०. सङ्गीतिसुत्तं १८५ “चत्तारि सङ्गहवत्थूनि- दानं, पेय्यवज्ज, अत्थचरिया, समानत्तता । "चत्तारो अनरियवोहारा - मुसावादो, पिसुणावाचा, फरुसावाचा, सम्पप्पलापो । "चत्तारो अरियवोहारा- मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी । “अपरेपि चत्तारो अनरियवोहारा - अदिढे दिट्ठवादिता, अस्सुते सुतवादिता, अमुते मुतवादिता, अविज्ञाते विज्ञातवादिता । “अपरेपि चत्तारो अरियवोहारा- अदिढे अदिट्ठवादिता, अस्सुते अस्सुतवादिता, अमुते अमुतवादिता, अविज्ञाते अविज्ञातवादिता । ___ “अपरेपि चत्तारो अनरियवोहारा - दिढे अदिट्ठवादिता, सुते अस्सुतवादिता, मुते अमुतवादिता, विज्ञाते अविज्ञातवादिता | “अपरेपि चत्तारो अरियवोहारा- दिढे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विज्ञाते विज्ञातवादिता । ३१४. “चत्तारो पुग्गला। इधावुसो, एकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापनानुयोगमनुयुत्तो। इधावुसो, एकच्चो पुग्गलो परन्तपो होति परपरितापनानुयोगमनुयुत्तो। इधावुसो, एकच्चो पुग्गलो अत्तन्तपो च होति अत्तपरितापनानुयोगमनुयुत्तो, परन्तपो च परपरितापनानुयोगमनुयुत्तो। इधावुसो, एकच्चो पुग्गलो नेव अत्तन्तपो होति न अत्तपरितापनानुयोगमनुयुत्तो न परन्तपो न परपरितापनानुयोगमनुयुत्तो। सो अनत्तन्तपो अपरन्तपो दिढेव धम्मे निच्छातो निब्बुतो सीतीभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरति । _ “अपरेपि चत्तारो पुग्गला। इधावुसो, एकच्चो पुग्गलो अत्तहिताय पटिपन्नो होति नो परहिताय । इधावुसो, एकच्चो पुग्गलो परहिताय पटिपन्नो होति नो अत्तहिताय । 185 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy