SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११६ दीघनिकायो-३ (३.७.२१४-२१४) “तेन सो सुचरितेन कम्मुना, सुग्गतिं वजति तत्थ मोदति । लक्खणानि च दुवे इधागतो, उत्तमप्पमुखताय विन्दति ।। "उब्भमुष्पतितलोमवा ससो, पादगण्ठिरहु साधुसण्ठिता । मंसलोहिताचिता तचोत्थता, उपरिचरणसोभना अहु ।। "गेहमावसति चे तथाविधो, __ अग्गतं वजति कामभोगिनं । तेन उत्तरितरो न विज्जति, जम्बुदीपमभिभुय्य इरियति ।। “पब्बजम्पि च अनोमनिक्कमो, ___अग्गतं वजति सब्बपाणिनं । तेन उत्तरितरो न विज्जति, सब्बलोकमभिभुय्य विहरती"ति ।। (११) एणिजङ्घलक्षणं २१४. “यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो सक्कच्चं वाचेता अहोसि सिप्पं वा विज्जं वा चरणं वा कम्मं वा'किं तिमे खिप्पं विजानेय्यु, खिप्पं पटिपज्जेय्युं, न चिरं किलिस्सेय्यु"न्ति । सो तस्स कम्मस्स कटत्ता...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति । एणिजङ्घो होति । “सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०... | राजा समानो किं लभति ? यानि तानि राजारहानि राजङ्गानि 116 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy