SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११० दीघनिकायो-३ (३.७.२०५-२०५) मनुस्सभूतो समानो बहुजनस्स सुखावहो अहोसि, उब्बेगउत्तासभयं अपनुदिता, धम्मिकञ्च रक्खावरणगुत्तिं संविधाता, सपरिवारञ्च दानं अदासि । सो तस्स कम्मस्स कटत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति...पे०... सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति । हेट्ठापादतलेसु चक्कानि जातानि होन्ति सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि सुविभत्तन्तरानि । “सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती...पे०... राजा समानो किं लभति ? महापरिवारो होति; महास्स होन्ति परिवारा ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा। राजा समानो इदं लभति। सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवदृच्छदो। बुद्धो समानो किं लभति ? महापरिवारो होति; महास्स होन्ति परिवारा भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा । बुद्धो समानो इदं लभति"। एतमत्थं भगवा अवोच। २०५. तत्थेतं वुच्चति - "पुरे पुरत्था पुरिमासु जातिसु, ___ मनुस्सभूतो बहुनं सुखावहो । उब्भेगउत्तासभयापनूदनो, गुत्तीसु रक्खावरणेसु उस्सुको ।। “सो तेन कम्मेन दिवं समक्कमि, सुखञ्च खिड्डारतियो च अन्वभि । ततो चवित्वा पुनरागतो इध, चक्कानि पादेसु दुवेसु विन्दति ।। "समन्तनेमीनि सहस्सरानि च, ब्याकंसु वेय्यञ्जनिका समागता । 110 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy