________________
१०८
दीघनिकायो-३
(३.७.२०१-२०२)
इसयो धारेन्ति, नो च खो ते जानन्ति- 'इमस्स कम्मस्स कटत्ता इदं लक्खणं पटिलभती'ति ।
(१) सुप्पतिद्वितपादतालक्खणं
२०१. “यम्पि, भिक्खवे, तथागतो परिमं जातिं परिमं भवं परिमं निकेतं पृब्बे मनुस्सभूतो समानो दळहसमादानो अहोसि कुसलेसु धम्मेसु, अवस्थितसमादानो कायसुचरिते वचीसुचरिते मनोसुचरिते दानसंविभागे सीलसमादाने उपोसथुपवासे मत्तेय्यताय पेत्तेय्यताय सामञताय ब्रह्मज्ञताय कुले जेट्ठापचायिताय अञ्जतरञतरेसु च अधिकुसलेसु धम्मेसु । सो तस्स कम्मस्स कटत्ता उपचितत्ता उस्सन्नत्ता विपूलत्ता कायस्स भेदा परं मरणा
सग्गं लोकं उपपज्जति । सो तत्थ अझे देवे दसहि ठानेहि अधिग्गण्हाति दिब्बेन आयुना दिब्बेन वण्णेन दिब्बेन सुखेन दिब्बेन यसेन दिब्बेन आधिपतेय्येन दिब्बेहि रूपेहि दिब्बेहि सद्देहि दिब्बेहि गन्धेहि दिब्बेहि रसेहि दिब्बेहि फोट्ठब्बेहि । सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति । सुप्पतिट्टितपादो होति । समं पादं भूमियं निक्खिपति, समं उद्धरति, समं सब्बावन्तेहि पादतलेहि भूमिं फुसति ।
२०२. “सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो। तस्सिमानि सत्त रतनानि भवन्ति; सेय्यथिदं, चक्करतनं हत्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनमेव सत्तमं । परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना । सो इमं पथविं सागरपरियन्तं अखिलमनिमित्तमकण्टकं इद्धं फीतं खेमं सिवं निरब्बुदं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति। राजा समानो किं लभति ? अक्खम्भियो होति केनचि मनुस्सभूतेन पच्चत्थिकेन पच्चामित्तेन । राजा समानो इदं लभति । “सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो। बुद्धो समानो किं लभति ? अक्खम्भियो होति अब्भन्तरेहि वा बाहिरेहि वा पच्चत्थिकेहि पच्चामित्तेहि रागेन वा दोसेन वा मोहेन वा समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोकस्मिं । बुद्धो समानो इदं लभति" | एतमत्थं भगवा अवोच ।
108
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org