________________
(३.६.१९२-१९३)
६. पासादिकसुत्तं
१०३
अत्ता च लोको च। सयंकतो च परंकतो च अत्ता च लोको च। असयंकारो अपरंकारो अधिच्चसमुप्पन्नो अत्ता च लोको च, इदमेव सच्चं मोघमञ''न्ति । सस्सतं सुखदुक्खं । असस्सतं सुखदुक्खं । सस्सतञ्च असस्सतञ्च सुखदुक्खं । नेवसस्सतं नासस्सतं सुखदुक्खं । सयंकतं सुखदुक्खं । परंकतं सुखदुक्खं । सयंकतञ्च परंकतञ्च सुखदुक्खं । असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं, इदमेव सच्चं मोघमञ''न्ति ।
१९२. “तत्र, चुन्द, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो- “सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ"न्ति । त्याहं उपसङ्कमित्वा एवं वदामि- “अस्थि नु खो इदं, आवुसो, वुच्चति- 'सस्सतो अत्ता च लोको चा'"ति ? यञ्च खो ते एवमाहंस- "इदमेव सच्चं मोघमञ्ज"न्ति | तं तेसं नानजानामि । तं किस्स हेत? अथासचिनोपि हेत्थ, चुन्द, सन्तेके सत्ता। इमायपि खो अहं. चन्द, पञत्तिया नेव अत्तना समसमं समनुपस्सामि कुतो भिय्यो । अथ खो अहमेव तत्थ भिय्यो यदिदं अधिपत्ति ।
१९३. “तत्र, चुन्द, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो- “असस्सतो अत्ता च लोको च। सस्सतो च असस्सतो च अत्ता च लोको च । नेवसस्सतो नासस्सतो अत्ता च लोको च । सयंकतो अत्ता च लोको च । परंकतो अत्ता च लोको च । सयंकतो च परंकतो च अत्ता च लोको च। असयंकारो अपरंकारो अधिच्चसमुप्पन्नो अत्ता च लोको च । सस्सतं सुखदुक्खं । असस्सतं सुखदुक्खं । सस्सतञ्च असस्सतञ्च सुखदुक्खं । नेवसस्सतं नासस्सतं सुखदुक्खं । सयंकतं सुखदुक्खं । परंकतं सुखदुक्खं । सयंकतञ्च परंकतञ्च सुखदुक्खं । असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्खं, इदमेव सच्चं मोघमञ''न्ति । त्याहं उपसङ्कमित्वा एवं वदामि - “अत्थि नु खो इदं, आवुसो, वुच्चति- 'असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्ख' "न्ति । यञ्च खो ते एवमाहंसु- "इदमेव सच्चं मोघमञ"न्ति । तं तेसं नानुजानामि । तं किस्स हेतु ? अञथासचिनोपि हेत्थ, चुन्द, सन्तेके सत्ता। इमायपि खो अहं, चुन्द, पञत्तिया नेव अत्तना समसमं समनुपस्सामि कुतो भिय्यो । अथ खो अहमेव तत्थ भिय्यो यदिदं अधिपञत्ति । इमे खो ते, चुन्द, पुब्बन्तसहगता दिट्ठिनिस्सया, ये वो मया ब्याकता, यथा ते ब्याकातब्बा । यथा च ते न ब्याकातब्बा, किं वो अहं ते तथा ब्याकरिस्सामीति ?
103
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org