SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (३.४.१३६-१३८) ४. अग्गञ्चसुत्तं ७१ दुच्चरितादिकथा १३६. “खत्तियोपि खो, वासेट्ट, कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा मिच्छादिठ्ठिको मिच्छादिट्ठिकम्मसमादानो मिच्छादिट्टिकम्मसमादानहेतु कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । ब्राह्मणोपि खो, वासेट्ठ...पे०... वेस्सोपि खो, वासेट्ठ | सुद्दोपि खो, वासेट्ठ | समणोपि खो, वासेट्ठ, कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा मिच्छादिट्ठिको मिच्छादिट्टिकम्मसमादानो मिच्छादिट्टिकम्मसमादानहेतु कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । “खत्तियोपि खो, वासेट्ट, कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा सम्मादिट्ठिको सम्मादिट्टिकम्मसमादानो सम्मादिट्टिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति । ब्राह्मणोपि खो, वासेट्ट...पे०... वेस्सोपि खो, वासेट्ठ | सुद्दोपि खो, वासेट्ठ । समणोपि खो, वासेठ्ठ, कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा सम्मादिट्ठिको सम्मादिट्टिकम्मसमादानो सम्मादिट्टिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति । १३७. “खत्तियोपि खो, वासेट्ट, कायेन द्वयकारी, वाचाय द्वयकारी, मनसा द्वयकारी, विमिस्सदिट्ठिको विमिस्सदिट्ठिकम्मसमादानो विमिस्सदिट्ठिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुखदुक्खप्पटिसंवेदी होति । ब्राह्मणोपि खो, वासेट्ठ...पे०... वेस्सोपि खो, वासेट्ठ। सुद्दोपि खो, वासेट्ट । समणोपि खो, वासेट्ट, कायेन द्वयकारी, वाचाय द्वयकारी, मनसा द्वयकारी, विमिस्सदिट्ठिको विमिस्सदिट्टिकम्मसमादानो विमिस्सदिट्टिकम्मसमादानहेतु कायस्स भेदा परं मरणा सुखदुक्खप्पटिसंवेदी होति । बोधिपक्खियभावना १३८. "खत्तियोपि खो, वासेट्ट, कायेन संवुतो वाचाय संवुतो मनसा संवुतो सत्तन्नं बोधिपक्खियानं धम्मानं भावनमन्वाय दिढेव धम्मे परिनिब्बायति । ब्राह्मणोपि खो, वासेट्ट, कायेन संवुतो वाचाय संवुतो मनसा संवुतो, सत्तन्नं बोधिपक्खियानं धम्मानं भावनमन्वाय, दिढेव धम्मे परिनिब्बायति । वेस्सोपि खो, वासेट्ट, कायेन संवुतो वाचाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy