________________
दीघनिकायो-२
(२.२.११८-११९)
हि, आनन्द, अनन्तं अत्तानं पञपेन्तो पञपेति- “रूपी मे अनन्तो अत्ता"ति | अरूपिं वा हि, आनन्द, परित्तं अत्तानं पञपेन्तो पञपेति - “अरूपी मे परित्तो अत्ता''ति । अरूपिं वा हि, आनन्द, अनन्तं अत्तानं पञपेन्तो पञपेति - “अरूपी मे अनन्तो अत्ता'"ति।
११८. “तत्रानन्द, यो सो रूपिं परित्तं अत्तानं पञपेन्तो पञपेति । एतरहि वा सो रूपिं परित्तं अत्तानं पञपेन्तो पञपेति, तत्थ भाविं वा सो रूपिं परित्तं अत्तानं पञपेन्तो पञपेति, “अतथं वा पन सन्तं तथत्ताय उपकप्पेस्सामी"ति इति वा पनस्स होति । एवं सन्तं खो, आनन्द, रूपिं परित्तत्तानुदिट्ठि अनुसेतीति इच्चालं वचनाय ।
"तत्रानन्द, यो सो रूपिं अनन्तं अत्तानं पञपेन्तो पञपेति । एतरहि वा सो रूपिं अनन्तं अत्तानं पञपेन्तो पञपेति, तत्थ भाविं वा सो रूपिं अनन्तं अत्तानं पञपेन्तो पञपेति, “अतथं वा पन सन्तं तथत्ताय उपकप्पेस्सामी"ति इति वा पनस्स होति । एवं सन्तं खो, आनन्द, रूपिं अनन्तत्तानुदिट्ठि अनुसेतीति इच्चालं वचनाय ।
"तत्रानन्द, यो सो अरूपिं परितं अत्तानं पञपेन्तो पञपेति । एतरहि वा सो अरूपिं परित्तं अत्तानं पञपेन्तो पञपेति, तत्थ भाविं वा सो अरूपिं परित्तं अत्तानं पञपेन्तो पञपेति, “अतथं वा पन सन्तं तथत्ताय उपकप्पेस्सामी"ति इति वा पनस्स होति । एवं सन्तं खो, आनन्द, अरूपिं परित्तत्तानुदिट्ठि अनुसेतीति इच्चालं वचनाय ।
"तत्रानन्द, यो सो अरूपिं अनन्तं अत्तानं पञपेन्तो पञपेति । एतरहि वा सो अरूपिं अनन्तं अत्तानं पञपेन्तो पञपेति, तत्थ भाविं वा सो अरूपिं अनन्तं अत्तानं पञपेन्तो पति , “अतथं वा पन सन्तं तथत्ताय उपकप्पेस्सामी"ति इति वा पनस्स होति । एवं सन्तं खो, आनन्द, अरूपिं अनन्तत्तानुदिट्ठि अनुसेतीति इच्चालं वचनाय । एत्तावता खो, आनन्द, अत्तानं पञपेन्तो पञपेति ।
नअत्तपञत्ति
११९. “कित्तावता च, आनन्द, अत्तानं न पञपेन्तो न पञपेति ? रूपिं वा हि, आनन्द, परित्तं अत्तानं न पञपेन्तो न पञपेति- “रूपी मे परित्तो अत्ता'ति ।
50
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org