________________
४४
दीघनिकायो-२
(२.२.९७-९८)
" ‘अस्थि इदप्पच्चया उपादान'न्ति इति पुढेन सता, आनन्द, अस्थीतिस्स वचनीयं । 'किंपच्चया उपादान'न्ति इति चे वदेय्य, 'तण्हापच्चया उपादान'न्ति इच्चस्स वचनीयं ।
" 'अस्थि इदप्पच्चया तण्हा ति इति पुढेन सता, आनन्द, अत्थीतिस्स वचनीयं । 'किंपच्चया तण्हा'ति इति चे वदेय्य, 'वेदनापच्चया तण्हा'ति इच्चस्स वचनीयं ।
" 'अत्थि इदप्पच्चया वेदना'ति इति पुढेन सता, आनन्द, अत्थीतिस्स वचनीयं । 'किंपच्चया वेदना'ति इति चे वदेय्य, ‘फस्सपच्चया वेदना'ति इच्चस्स वचनीयं ।
" 'अत्थि इदप्पच्चया फस्सो'ति इति पुढेन सता, आनन्द, अत्थीतिस्स वचनीयं । 'किंपच्चया फस्सो'ति इति चे वदेय्य, 'नामरूपपच्चया फस्सो'ति. इच्चस्स वचनीयं ।
" 'अत्थि इदप्पच्चया नामरूप'न्ति इति पुठून सता, आनन्द, अत्थीतिस्स वचनीयं । 'किंपच्चया नामरूप'न्ति इति चे वदेय्य, 'विज्ञाणपच्चया नामरूप'न्ति इच्चस्स वचनीयं ।
“ 'अत्थि इदप्पच्चया विज्ञाण'न्ति इति पुढेन सता, आनन्द, अत्थीतिस्स वचनीयं । 'किंपच्चया विज्ञाण'न्ति इति चे वदेय्य, 'नामरूपपच्चया विज्ञाण'न्ति इच्चस्स वचनीयं ।
९७. “इति खो, आनन्द, नामरूपपच्चया विजाणं, विज्ञाणपच्चया नामरूपं, नामरूपपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोक-परिदेव-दुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
९८. “ 'जातिपच्चया जरामरण'न्ति इति खो पनेतं वुत्तं, तदानन्द, इमिनापेतं परियायेन वेदितबं, यथा जातिपच्चया जरामरणं । जाति च हि, आनन्द, नाभविस्स, सब्बेन सब्बं सब्बथा सब् कस्सचि किम्हिचि, सेय्यथिदं - देवानं वा देवत्ताय, गन्धब्बानं वा गन्धब्बत्ताय, यक्खानं वा यक्खत्ताय, भूतानं वा भूतत्ताय, मनुस्सानं वा मनुस्सत्ताय, चतुप्पदानं वा चतुप्पदत्ताय, पक्खीनं वा पक्खित्ताय, सरीसपानं वा सरीसपत्ताय । तेसं तेसञ्च हि, आनन्द, सत्तानं तदत्ताय जाति नाभविस्स | सब्बसो जातिया असति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org