________________
(२.१.८३-८६)
१. महापदानसुत्तं
८३. “तेसं विपस्सी भगवा अरहं सम्मासम्बुद्धो अनुपुब्बिं कथं कथेसि । सेय्यथिदं - दानकथं सीलकथं सग्गकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि । यदा ते भगवा अञासि कल्लचित्ते मुदुचित्ते विनीवरणचित्ते उदग्गचित्ते पसन्नचित्ते, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना, तं पकासेसि- दुक्खं समुदयं निरोधं मग्गं। सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव तेसं चतुरासीतिपब्बजितसहस्सानं तस्मिंयेव आसने विरजं वीतमलं धम्मचक्टुं उदपादि- 'यं किञ्चि समुदयधम्म सब्बं तं निरोधधम्म'न्ति।
८४. "ते दिट्ठधम्मा पत्तधम्मा विदितधम्मा परियोगाळहधम्मा तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विपस्सिं भगवन्तं अरहन्तं सम्मासम्बुद्धं एतदवोचुं- “अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते । सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य 'चक्खुमन्तो रूपानि दक्खन्तीति । एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एते मयं, भन्ते, भगवन्तं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च । लभेय्याम मयं, भन्ते, भगवतो सन्तिके पब्बज्जं लभेय्याम उपसम्पदन्ति ।
८५. “अलत्थु खो, भिक्खवे, तानि चतुरासीतिपब्बजितसहस्सानि विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स सन्तिके पब्बज्जं अलत्थु उपसम्पदं । ते विपस्सी भगवा अरहं सम्मासम्बुद्धो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि; सङ्घारानं आदीनवं ओकारं संकिलेसं निब्बाने आनिसंसं पकासेसि । तेसं विपस्सिना भगवता अरहता सम्मासम्बुद्धेन धम्मिया कथाय सन्दस्सियमानानं समादपियमानानं समुत्तेजियमानानं सम्पहंसियमानानं नचिरस्सेव अनुपादाय आसवेहि चित्तानि विमुच्चिंसु ।
चारिकाअनुजाननं
८६. “तेन खो पन, भिक्खवे, समयेन बन्धुमतिया राजधानिया महाभिक्खुसङ्घो पटिवसति अट्ठसटिभिक्खुसतसहस्सं । अथ खो, भिक्खवे, विपस्सिस्स भगवतो अरहतो सम्मासम्बुद्धस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि- “महा खो एतरहि भिक्खुसङ्घो बन्धुमतिया राजधानिया पटिवसति अट्ठसट्ठिभिक्खुसतसहस्सं, यंनूनाहं भिक्खू अनुजानेय्यं - ‘चरथ, भिक्खवे, चारिकं बहुजनहिताय बहुजनसुखाय
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org