________________
महाभूमिचा हेतु अट्ठपरिसा
अट्ठ अभिभायतनानि
अट्ठ विमोक्खा
आनन्दयाचनकथा
नागापलोकितं
चतुमहापथ
कम्मारपुत्तचुन्दवत्थु
पानीयाहरणं
पुक्कुसमल्लपुत्तवत्थु
यमकसाला
उपवाणत्थेरो
चतुसंवेजनीयट्ठानानि
आनन्दपुच्छाकथा थूपारहपुग्गलो आनन्दअच्छरियधम्मो
महासुदरसनसुत्तदेसना
मल्लानं वन्दना
सुभद्दपरिब्बाजकवत्थु
तथागतपच्छिमवाचा
परिनिब्बु कथा
बुद्धसरपूजा
महाकस्सपत्थेरवत्थु
सरीरधातुविभाजनं
धातुथूपपूजा
४. महासुदरसनसुत्तं
कुसावतीराजधानी
चक्करतनं
हस्थिरतनं
अस्सरतनं
Jain Education International
८२
८४
८५
८६
८८
९३
९४
९६
९७
९९
१०३
१०५
१०६
१०६
१०७
१०८
११०
१११
११२
११५
११६
११९
१२१
१२३
१२५
१२७
१२७
१२९
१३०
१३०
6
मणिरतनं
इत्थिर नं
गहपतिरतनं
परिणायकरतनं
चतुइद्धिसमन्नागतो
धम्मपासादपोक्खरणी
झानसम्पत्ति
चतुरासीति नगरसहस्सादि सुभद्दादेविउपसङ्कमनं ब्रह्मलोकूपमं
५. जनवसभसुत्तं
नातिकियादिब्याकरणं
आनन्दपरिकथा
जनवसभयक्खो
देवसभा
सनङ्कुमारकथा भावितइद्धिपादो
तिविधो ओकासाधिगमो
चतुतिपट्ठानं
सत्त समाधिपरिक्खारा
६. महागोविन्दत्तं
देवसभा
अट्ठ यथाभुच्चवण्णा
सनङ्कुमारकथा
अट्ठ यथाभुच्चवण्णा
गोविन्दब्राह्मणवत्थु
महागोविन्दवत्थु
रज्जसंविभजनं
कित्तिसद्दअब्भुग्गमनं
ब्रह्मना साकच्छा
For Private & Personal Use Only
१३१
१३१
१३१
१३२
१३२
१३३
१३८
१३९
१४०
१४५
१४८
१४८
१४९
१५१
१५३
१५४
१५७
१५७
१५९
१५९
१६२
१६२
१६३
१६६
१६८
१६९
१७०
१७१
१७३
१७६
www.jainelibrary.org