________________
(२.९.३७४-३७४)
९. महासतिपट्टानसुत्तं
कायानुपस्सना आनापानपद
३७४. “कथञ्च पन, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति ? इध, भिक्खवे, भिक्खु अरञ्जगतो वा रुक्खमूलगतो वा सुञागारगतो वा निसीदति पल्लङ्गं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति, सतोव पस्ससति । दीघं वा अस्ससन्तो 'दीर्घ अस्ससामी'ति पजानाति, दीर्घ वा पस्ससन्तो 'दीर्घ पस्ससामी'ति पजानाति । रस्सं वा अस्ससन्तो 'रस्सं अस्ससामी'ति पजानाति, रस्सं वा पस्ससन्तो 'रस्सं पस्ससामी'ति पजानाति । 'सब्बकायपटिसंवेदी अस्ससिस्सामी'ति सिक्खति, 'सब्बकायपटिसंवेदी पस्ससिस्सामी'ति सिक्खति । 'पस्सम्भयं कायसङ्खारं अस्ससिस्सामी'ति सिक्खति, ‘पस्सम्भयं कायसङ्घारं पस्ससिस्सामी'ति सिक्खति ।
“सेय्यथापि, भिक्खवे, दक्खो भमकारो वा भमकारन्तेवासी वा दीर्घ वा अञ्छन्तो 'दीघं अञ्छामी'ति पजानाति, रस्सं वा अञ्छन्तो 'रस्सं अञ्छामी'ति पजानाति । एवमेव खो, भिक्खवे, भिक्खु दीर्घ वा अस्ससन्तो ‘दीघं अस्ससामी'ति पजानाति, दीघं वा पस्ससन्तो 'दीघं पस्ससामी'ति पजानाति, रस्सं वा अस्ससन्तो 'रस्सं अस्ससामी'ति पजानाति, रस्सं वा पस्ससन्तो 'रस्सं पस्ससामी'ति पजानाति । 'सब्बकायपटिसंवेदी अस्ससिस्सामी'ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी'ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी'ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी'ति सिक्खति । इति अज्झत्तं वा काये कायानुपस्सी विहरति, बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति। समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मिं विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति । 'अस्थि कायोति वा पनस्स सति पच्चुपट्टिता होति यावदेव आणमत्ताय पटिस्सतिमत्ताय। अनिस्सितो च विहरति, न च किञ्चि लोके उपादियति। एवम्पि खो, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति।
आनापानपब्बं निहितं ।
215
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org