________________
(२.८.३५३-३५३)
८. सक्कपहसुत्तं
१९९
एतदवोचं - ‘अभिवादेहि मे त्वं, भगिनि, भगवन्तं - सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दती'ति । ‘एवं वुत्ते, भन्ते, सा भूजति मं एतदवोच - अकालो खो, मारिस, भगवन्तं दस्सनाय; पटिसल्लीनो भगवा'ति । 'तेन हि, भगिनि, यदा भगवा तम्हा समाधिम्हा वुट्टितो होति, अथ मम वचनेन भगवन्तं अभिवादेहि- सक्को, भन्ते, देवानमिन्दो सामच्चो सपरिजनो भगवतो पादे सिरसा वन्दती'ति । 'कच्चि मे सा, भन्ते, भगिनी भगवन्तं अभिवादेसि ? सरति भगवा तस्सा भगिनिया वचन'न्ति ? 'अभिवादेसि मं सा, देवानमिन्द, भगिनी, सरामहं तस्सा भगिनिया वचनं । अपि चाहं आयस्मतो नेमिसद्देन तम्हा समाधिम्हा वुट्ठितो'ति । ये ते, भन्ते, देवा अम्हेहि पठमतरं तावतिंसकायं उपपन्ना, तेसं मे सम्मुखा सुतं सम्मुखा पटिग्गहितं- 'यदा तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बद्धा. दिब्बा काया परिपूरेन्ति, हायन्ति असुरकाया'ति । तं मे इदं, भन्ते, सक्खिदिटुं यतो तथागतो लोके उप्पन्नो अरहं सम्मासम्बुद्धो, दिब्बा काया परिपूरेन्ति, हायन्ति असुरकाया'ति ।
गोपकवत्थु ३५३. “इधेव, भन्ते, कपिलवत्थुस्मिं गोपिका नाम सक्यधीता अहोसि बुद्धे पसन्ना धम्मे पसन्ना सङ्के पसन्ना सीलेसु परिपूरकारिनी। सा इत्थित्तं विराजेत्वा पुरिसत्तं भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना । देवानं तावतिंसानं सहब्यतं अम्हाकं पुत्तत्तं अज्झुपगता। तत्रपि नं एवं जानन्ति – 'गोपको देवपुत्तो, गोपको देवपुत्तो'ति । अञपि, भन्ते, तयो भिक्खू भगवति ब्रह्मचरियं चरित्वा हीनं गन्धब्बकायं उपपन्ना । ते पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारयमाना अम्हाकं उपट्टानं आगच्छन्ति अम्हाकं पारिचरियं । ते अम्हाकं उपट्ठानं आगते अम्हाकं पारिचरियं गोपको देवपुत्तो पटिचोदेसि- कुतोमुखा नाम तुम्हे मारिसा तस्स भगवतो धम्मं अस्सुत्थ - अहम्हि नाम इत्थिका समाना बुद्धे पसन्ना धम्मे पसन्ना सङ्घ पसन्ना सीलेसु परिपूरकारिनी इत्थित्तं विराजेत्वा पुरिसत्तं भावेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना, देवानं तावतिंसानं सहब्यतं सक्कस्स देवानमिन्दस्स पुत्तत्तं अज्झुपगता । इधापि मं एवं जानन्ति 'गोपको देवपुत्तो गोपको देवपुत्तो'ति । तुम्हे पन, मारिसा, भगवति ब्रह्मचरियं चरित्वा हीनं गन्धब्बकायं उपपन्ना। दुद्दिवरूपं वत, भो, अद्दसाम, ये मयं अद्दसाम सहधम्मिके हीनं गन्धब्बकायं उपपन्ने''ति । तेसं, भन्ते, गोपकेन देवपुत्तेन पटिचोदितानं
199
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org