SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (२.८.३४९-३४९) ८. सक्कपञ्चसुत्तं १९७ “सालंव न चिरं फुल्लं, पितरं ते सुमेधसे । वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा''ति ।। ३४९. एवं वुत्ते भगवा पञ्चसिखं गन्धब्बदेवपुत्तं एतदवोच – “संसन्दति खो ते, पञ्चसिख, तन्तिस्सरो गीतस्सरेन, गीतस्सरो च तन्तिस्सरेन; न च पन पञ्चसिख, तन्तिस्सरो गीतस्सरं अतिवत्तति, गीतस्सरो च तन्तिस्सरं । कदा संयूळ्हा पन ते, पञ्चसिख, इमा गाथा बुद्धूपसम्हिता धम्मूपसहिता सङ्कपसहिता अरहन्तूपसज्हिता कामूपसहिता''ति ? “एकमिदं, भन्ते, समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो । तेन खो पनाहं, भन्ते, समयेन भद्दा नाम सूरियवच्छसा तिम्बरुनो गन्धब्बरञो धीता, तमभिकङ्खामि । सा खो पन, भन्ते, भगिनी परकामिनी होति; सिखण्डी नाम मातलिस्स सङ्गाहकस्स पुत्तो, तमभिकङ्खति । यतो खो अहं, भन्ते, तं भगिनिं नालत्थं केनचि परियायेन । अथाहं बेलुवपण्डुवीणं आदाय येन तिम्बरुनो गन्धब्बरो निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा बेलुवपण्डुवीणं अस्सावेसिं, इमा च गाथा अभासिं बुद्धूपसम्हिता धम्मूपसहिता सङ्कपसहिता अरहन्तूपसहिता कामूपसज्हिता - “वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे । येन जातासि कल्याणी, आनन्दजननी मम ।।...पे०... सालंव न चिरं फुल्लं, पितरं ते सुमेधसे । वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा'ति ।। “एवं वुत्ते, भन्ते, भद्दा सूरियवच्छसा मं एतदवोच - 'न खो मे, मारिस, सो भगवा सम्मुखा दिट्ठो अपि च सुतोयेव मे सो भगवा देवानं तावतिंसानं सुधम्मायं सभायं उपनच्चन्तिया । यतो खो त्वं, मारिस, तं भगवन्तं कित्तेसि, होतु नो अज्ज समागमो'ति । सोयेव नो, भन्ते, तस्सा भगिनिया सद्धिं समागमो अहोसि । न च दानि ततो पच्छा''ति । 197 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy