________________
१८८
दीघनिकायो-२
(२.७.३३६-३३६)
“इच्चेते सोळससहस्सा, यक्खा नानत्तवण्णिनो । इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो । मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं ।।
"वेस्सामित्ता पञ्चसता, यक्खा नानत्तवण्णिनो | इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो । मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं ।।
"कुम्भीरो राजगहिको, वेपुल्लस्स निवेसनं । भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासति । कुम्भीरो राजगहिको, सोपागा समितिं वनं ।।
३३६. “पुरिमञ्च दिसं राजा, धतरट्ठो पसासति ।
गन्धब्बानं अधिपति, महाराजा यसस्सिसो ।।
"पुत्तापि तस्स बहवो, इन्दनामा महब्बला । इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो । मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं ।।
"दक्खिणञ्च दिसं राजा, विरूळहो तं पसासति । कुम्भण्डानं अधिपति, महाराजा यसस्सिसो ।।
"पुत्तापि तस्स बहवो, इन्दनामा महब्बला । इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो । मोदमाना अभिक्कामुं, भिक्खूनं समितिं वनं ।।
“पच्छिमञ्च दिसं राजा, विरूपक्खो पसासति । नागानञ्च अधिपति, महाराजा यसस्सिसो।।
188
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org