________________
(२.४.२५६-२५६)
४. महासुदस्सनसुत्तं
१३५
अपक्कम्म एवं समचिन्तेसुं- 'न खो एतं अम्हाकं पतिरूपं, यं मयं इमानि सापतेय्यानि पुनदेव सकानि घरानि पटिहरेय्याम। यंनून मयं रो महासुदस्सनस्स निवेसनं मापेय्यामा'ति । ते राजानं महासदस्सनं उपसमित्वा एवमाहंस- 'निवेसनं ते. देव. मापेस्सामा'ति । अधिवासेसि खो, आनन्द, राजा महासुदस्सनो तुण्हीभावेन ।
२५६. “अथ खो, आनन्द, सक्को देवानमिन्दो रो महासुदस्सनस्स चेतसा चेतोपरिवितक्कम आय विस्सकम्मं देवपत्तं आमन्तेसि- 'एहि त्वं, सम्म विस्सकम्म, रञो महासुदस्सनस्स निवेसनं मापेहि धम्मं नाम पासादन्ति । “एवं भद्दन्तवा''ति खो, आनन्द, विस्सकम्मो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जय्य; एवमेव देवेसु तावतिंसेसु अन्तरहितो रो महासुदस्सनस्स पुरतो पातुरहोसि । अथ खो, आनन्द, विस्सकम्मो देवपुत्तो राजानं महासुदस्सनं एतदवोच – “निवेसनं ते, देव, मापेस्सामि धम्म नाम पासादन्ति । अधिवासेसि खो, आनन्द, राजा महासुदस्सनो तुण्हीभावेन ।
__“मापेसि खो, आनन्द, विस्सकम्मो देवपुत्तो रो महासुदस्सनस्स निवेसनं धम्म नाम पासादं | धम्मो, आनन्द, पासादो पुरथिमेन पच्छिमेन च योजनं आयामेन अहोसि । उत्तरेन दक्खिणेन च अड्डयोजनं वित्थारेन । धम्मस्स, आनन्द, पासादस्स तिपोरिसं उच्चतरेन वत्थु चितं अहोसि चतुन्नं वण्णानं इठ्ठकाहि - एका इट्टका सोवण्णमया, एका रूपियमया, एका वेळुरियमया, एका फलिकमया ।
“धम्मस्स, आनन्द, पासादस्स चतुरासीति थम्भसहस्सानि अहेसुं चतुन्नं वण्णानं - एको थम्भो सोवण्णमयो, एको रूपियमयो, एको वेळुरियमयो, एको फलिकमयो । धम्मो, आनन्द, पासादो चतुन्नं वण्णानं फलकेहि सन्थतो अहोसि- एकं फलकं सोवण्णमयं, एकं रूपियमयं, एकं वेळुरियमयं, एकं फलिकमयं ।
"धम्मस्स, आनन्द, पासादस्स चतुवीसति सोपानानि अहेसुं चतुन्नं वण्णानं - एकं सोपानं सोवण्णमयं, एकं रूपियमयं, एकं वेळुरियमयं, एकं फलिकमयं । सोवण्णमयस्स सोपानस्स सोवण्णमया थम्भा अहेसुं रूपियमया सूचियो च उण्हीसञ्च । रूपियमयस्स सोपानस्स रूपियमया थम्भा अहेसुं सोवण्णमया सूचियो च उण्हीसञ्च । वेळुरियमयस्स
135
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org