________________
४. महासुदस्सनसुत्तं
२४१. एवं मे सुतं - एकं समयं भगवा कुसिनारायं विहरति उपवत्तने मल्लानं सालवने अन्तरेन यमकसालानं परिनिब्बानसमये । अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – “मा, भन्ते, भगवा इमस्मिं खुद्दकनगरके उज्जङ्गलनगरके साखानगरके परिनिब्बायि । सन्ति, भन्ते, अञानि महानगरानि । सेय्यथिदं - चम्पा, राजगह, सावत्थि, साकेतं, कोसम्बी, बाराणसी; एत्थ भगवा परिनिब्बायतु । एत्थ बहू खत्तियमहासाला ब्राह्मणमहासाला गहपतिमहासाला तथागते अभिप्पसन्ना, ते तथागतस्स सरीरपूजं करिस्सन्ती"ति ।
२४२. “मा हेवं, आनन्द, अवच; मा हेवं, आनन्द, अवच - खुद्दकनगरकं उज्जङ्गलनगरकं साखानगरकन्ति ।
कुसावतीराजधानी
"भूतपुब्बं, आनन्द, राजा महासुदस्सनो नाम अहोसि खत्तियो मुद्धावसित्तो चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो। रो, आनन्द, महासुदस्सनस्स अयं कुसिनारा कुसावती नाम राजधानी अहोसि । पुरथिमेन च पच्छिमेन च द्वादसयोजनानि आयामेन, उत्तरेन च दक्खिणेन च सत्तयोजनानि वित्थारेन । कुसावती, आनन्द, राजधानी इद्धा चेव अहोसि फीता च बहुजना च आकिण्णमनुस्सा च सुभिक्खा च । सेय्यथापि, आनन्द, देवानं आळकमन्दा नाम राजधानी इद्धा चेव होति फीता च बहुजना च आकिण्णयक्खा च सुभिक्खा च; एवमेव खो, आनन्द, कुसावती राजधानी इद्धा चेव अहोसि फीता च बहुजना च आकिण्णमनुस्सा च सुभिक्खा च । कुसावती,
127
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org