________________
दीघनिकायो-१
(१.१.२-४)
धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति । इतिह ते उभो आचरियन्तेवासी अञमञस्स उजुविपच्चनीकवादा भगवन्तं पिट्टितो पिट्ठितो अनुबन्धा होन्ति भिक्खुसङ्घञ्च ।
२. अथ खो भगवा अम्बलट्ठिकायं राजागारके एकरत्तिवासं उपगच्छि सद्धिं भिक्खुसङ्घन । सुप्पियोपि खो परिब्बाजको अम्बलट्टिकायं राजागारके एकरत्तिवासं उपगच्छि सद्धिं अन्तेवासिना ब्रह्मदत्तेन माणवेन । तत्रपि सुदं सुप्पियो परिब्बाजको अनेकपरियायेन बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति; सुप्पियस्स पन परिब्बाजकस्स अन्तेवासी ब्रह्मदत्तो माणवो अनेकपरियायेन बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति | इतिह ते उभो आचरियन्तेवासी अञमञस्स उजुविपच्चनीकवादा विहरन्ति ।
३. अथ खो सम्बहुलानं भिक्खूनं रत्तिया पच्चूससमयं पच्चुट्ठितानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयं सङ्घियधम्मो उदपादि- “अच्छरियं, आवुसो, अब्भुतं, आवुसो, यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सत्तानं नानाधिमुत्तिकता सुप्पटिविदिता । अयहि सुप्पियो परिब्बाजको अनेकपरियायेन बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति, सङ्घस्स अवण्णं भासति; सुप्पियस्स पन परिब्बाजकस्स अन्तेवासी ब्रह्मदत्तो माणवो अनेकपरियायेन बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासति । इतिहमे उभो आचरियन्तेवासी अञमञस्स उजुविपच्चनीकवादा भगवन्तं पिट्टितो पिट्टितो अनुबन्धा होन्ति भिक्खुसङ्घञ्चा''ति ।
४. अथ खो भगवा तेसं भिक्खूनं इमं सङ्घियधम्मं विदित्वा येन मण्डलमाळो तेनुपसङ्कमि; उपसङ्कमित्वा पञत्ते आसने निसीदि । निसज्ज खो भगवा भिक्खू आमन्तेसि - “कायनुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना सन्निपतिता, का च पन वो अन्तराकथा विप्पकता''ति? एवं वुत्ते ते भिक्खू भगवन्तं एतदवोचुं- “इध, भन्ते, अम्हाकं रत्तिया पच्चूससमयं पच्चुट्ठितानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयं सङ्घियधम्मो उदपादि - ‘अच्छरियं, आवुसो, अब्भुतं, आवुसो, यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सत्तानं नानाधिमुत्तिकता सुप्पटिविदिता । अयहि सुप्पियो परिब्बाजको अनेकपरियायेन बुद्धस्स अवण्णं भासति, धम्मस्स अवण्णं भासति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org