________________
[१४]
दीघनिकायो-१
[थ-द]
तिण्णविचिकिच्छो-६३, ९५, १३३, १८५
तेविज्जाविवनन्तिपि-२२४ तिण्णं-७६, ९९, १०५, १०६, १०७, १०८, ११४, | तोदेय्यपुत्तो-१८०, १८१ १२२, १२५, १३९, १८१
तोदेय्यो ब्राह्मणो-२१४ तित्थकरो-४२,४३
तं जीवं तं सरीरं-१४०, १४३, १६७ तित्तिरिया ब्राह्मणा - २१५ तिन्दुकाचीरे-१६० तिरच्छानकथं -७,५८,१६० तिरच्छानयोनि-२०८, २०९
थिनमिद्धनीवरणं-२२३ तिरच्छानविज्जाय-८, ९, १०,५९, ६०, ६१, १५५,
थिनमिद्धा चित्तं परिसोधेति-६३, ८७, १०९, १३१, १८३
१४०, १४३, १५६, १६२, १८५, १९८,२११ तिरोकुटुं-६९, १९०, १९६
थिनमिद्धं-६३,१८५ तिरोदुस्सन्तेन मन्तेति - ९०
थुसहोम-८,५९ तिरोपब्बतं -६९, १९०, १९६
थुसोदकं-१५० तिरोपाकारं - ६९, १९०, १९६
थूणूपनीतानि - ११२ तिरोभावं-६९,१९०,१९६ तिविधं यज्ञसम्पदं-११३,११९ तिस्सो विधा-१२२,१२३ तीणि पाटिहारियानि - १९९
दक्खिणजनपदं-८३ तीरदस्सिं-२०३
दक्खिणं पतिट्ठपेन्ति सोवग्गि-४६, ५२ तीहङ्गेहि-१०६
दक्खो -४०, ६५, ६९, १८७,१९१ तुण्हीभावेन-९५,११०,१३३, २०६
दण्डतज्जिता-१२५,१२६ तुलाकूटकंसकूटमानकूटा--५, ५७
दण्डप्पहारापि--१२८ तुसिता नाम - २००
दण्डमन्तरं --१५० तूलिकं-७, ५८
दण्डयुद्धं-६,५८ तेजो-४९, २०३
दण्डलक्खणं-८, ६० तेजोकायो-५०
दण्डं-७,५८ तेजोधातु-१९९, २००, २०१, २०२, २०३ दत्तुपञत्तं - ४९ तेनञ्जलिं - १०४, ११९
दन्तकारो-६९,१९१ तेलपज्जोतं-७४, ९६, ११०, १३२, १५८, १७८, | दब्बिहोम-- ८, ५९ १९४, २१२, २२७
दयापन्नो--४,५६,१५५,१८२ तेलहोम-८, ६०
दसपदं -६, ५८ तेविज्जके -७७, १०५
दससहस्सीलोकधातु-४१ तेविज्जा ब्राह्मणा-२१६, २१७, २१८, २१९, २२०, | दस्सनाय-७८, ९३, ९४, ९८, ९९, १००, १०३, २२१, २२२, २२३, २२४
१०४, १०६, १०८, ११३, ११४, ११५, ११६, तेविज्जाइरिणन्तिपि-२२४
११९, १२२, १३४,१३५, १३६, १३७,१३८ तेविज्जाब्यसनन्तिपि-२२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org