________________
१५८
दीघनिकायो-१
(१.८.४०४-४०४)
नदतीति । ते - “मा हेव''न्तिस्सु वचनीया । “सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, विसारदो च नदतीति एवमस्सु, कस्सप, वचनीया ।
“ठानं खो पनेतं, कस्सप, विज्जति, यं अञतित्थिया परिब्बाजका एवं वदेय्यु"सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, विसारदो च नदति, नो च खो नं पऽहं पुच्छन्ति...पे०... पञ्हञ्च नं पुच्छन्ति; नो च खो नेसं पहं पुट्ठो ब्याकरोति...पे०... पहञ्च नेसं पुट्ठो ब्याकरोति; नो च खो पञ्हस्स वेय्याकरणेन चित्तं आराधेति...पे०... पञ्हस्स च वेय्याकरणेन चित्तं आराधेति; नो च खो सोतब् मञन्ति...पे०... सोतब्बञ्चस्स मञ्जन्ति; नो च खो सुत्वा पसीदन्ति...पे०... सुत्वा चस्स पसीदन्ति; नो च खो पसन्नाकारं करोन्ति...पे०... पसन्नाकारञ्च करोन्ति; नो च खो तथत्ताय पटिपज्जन्ति...पे०... तथत्ताय च पटिपज्जन्ति; नो च खो पटिपन्ना आराधेन्ती''ति । ते- “मा हेव"न्तिस्सु वचनीया । “सीहनादञ्च समणो गोतमो नदति, परिसासु च नदति, विसारदो च नदति, पञ्हञ्च नं पुच्छन्ति, पहञ्च नेसं पुट्ठो ब्याकरोति, पञ्हस्स च वेय्याकरणेन चित्तं आराधेति, सोतब्बञ्चस्स मञन्ति, सुत्वा चस्स पसीदन्ति, पसन्नाकारञ्च करोन्ति, तथत्ताय च पटिपज्जन्ति, पटिपन्ना च आराधेन्ती''ति एवमस्सु, कस्सप, वचनीया ।
तित्थियपरिवासकथा
४०४. “एकमिदाहं, कस्सप, समयं राजगहे विहरामि गिज्झकूटे पब्बते । तत्र मं अञतरो तपब्रह्मचारी निग्रोधो नाम अधिजेगुच्छे पऽहं अपुच्छि। तस्साहं अधिजेगुच्छे पऽहं पुट्ठो ब्याकासि | ब्याकते च पन मे अत्तमनो अहोसि परं विय मत्ताया''ति । “को हि, भन्ते, भगवतो धम्म सुत्वा न अत्तमनो अस्स परं विय मत्ताय ? अहम्पि हि, भन्ते, भगवतो धम्म सुत्वा अत्तमनो परं विय मत्ताय । अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते । सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य - "चक्खुमन्तो रूपानि दक्खन्ती''ति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाह, भन्ते, भगवन्तं सरणं गच्छामि, धम्मञ्च भिक्खुसङ्घञ्च । लभेय्याह, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद"न्ति ।
158
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org