________________
(१.२.१९५-१९७)
२. सामञफलसुत्तं
५७
"बीजगामभूतगामसमारम्भा पटिविरतो होति...पे०... एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना | नच्चगीतवादितविसूकदस्सना पटिविरतो होति । मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति । उच्चासयनमहासयना पटिविरतो होति । जातरूपरजतपटिग्गहणा पटिविरतो होति । आमकधपटिग्गहणा पटिविरतो होति । आमकमंसपटिग्गहणा पटिविरतो होति । इत्थिकुमारिकपटिग्गहणा पटिविरतो होति । दासिदासपटिग्गहणा पटिविरतो होति। अजेळकपटिग्गहणा पटिविरतो होति । कुक्कुटसूकरपटिग्गहणा पटिविरतो होति | हथिगवस्सवळवपटिग्गहणा पटिविरतो होति । खेत्तवत्थुपटिग्गहणा पटिविरतो होति । दूतेय्यपहिणगमनानुयोगा पटिविरतो होति । कयविक्कया पटिविरतो होति । तुलाकूटकंसकूटमानकूटा पटिविरतो होति । उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो होति । छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति । इदम्पिस्स होति सीलस्मिं ।
चूळसीलं निहितं ।
मज्झिमसीलं
१९५. “यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं बीजगामभूतगामसमारम्भं अनुयुत्ता विहरन्ति । सेय्यथिदं - मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजमेव पञ्चमं, इति एवरूपा बीजगामभूतगामसमारम्भा पटिविरतो होति । इदम्पिस्स होति सीलस्मिं ।
१९६. “यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं सन्निधिकारपरिभोगं अनुयुत्ता विहरन्ति । सेय्यथिदं - अन्नसन्निधिं पानसन्निधिं वत्थसन्निधिं यानसन्निधिं सयनसन्निधिं गन्धसन्निधिं आमिससन्निधिं, इति वा इति, एवरूपा सन्निधिकारपरिभोगा पटिविरतो होति । इदम्पिस्स होति सीलस्मिं ।।
१९७. “यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति । सेय्यथिदं - नच्चं गीतं वादितं पेक्खं
57
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org