________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
=
[ सौमग्रहणिको भूमिकम्पः ] सोमग्रहणस्य हेतुरुत्पातः सौमग्रहणिको भूमिकम्पः अनेन इकण्प्र० इक 'वृद्धि: स्वरे०' (७४१) वृद्धिः औ 'अवर्णेवर्णस्य' (७२४।६८) अलुक् ।
I
[ सांग्रामिकमिन्द्रधनुः ] संग्रामस्य हेतुरुत्पातः = सांग्रामिकम् । अनेन इकण्प्र० इक । वृद्धिः । इन्द्रधनुः ।
[ सौभिक्षिकः परिवेषः ] शोभना भिक्षा यत्र काले तत् = सुभिक्षम् । सुभिक्षस्य हेतुरुत्पातः = सौभिक्षिकः । अनेन इकण्प्र० → इक 'वृद्धि: स्वरे०' (७|४|१) वृद्धिः औ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
1
३७२
[ शत्यम्, शतिकम ] शतस्य हेतुर्दक्षिणाक्षिस्पन्दनं स्फुरणमित्यर्थः = शत्यम्, शतिकम् । 'शतात् केवलादतस्मिन् येको' (६।४।१३१) य इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[ साहस्त्रम् ] सहस्रस्य हेतुर्दक्षिणाक्षिस्पन्दनं साहस्रम् 'सहस्रशत०' (६|४|१३६) अण्प्र० अ वृद्धिः । 'अवर्णैवर्णस्य' (४६८) अलुक् ॥
पुत्राद्येय || ६|४|१५४ ॥
=
[ पुत्रात् ] पुत्र पञ्चमी ङसि ।
[ येयौ ] यश्च ईयश्च = येयौ |
[पुत्र्यः, पुत्रीयः] पुत्रस्य हेतुः संयोग उत्पातो वा = (७|४|६८) अलुक् ॥छ ।
द्विस्वर- ब्रह्मवर्चसाद् योऽसङ्ख्या परिमाणाऽश्वादेः || ६|४|१५५ ॥ [ द्विस्वरब्रह्मवर्चसात् ] द्विस्वरं च ब्रह्मवर्चसं च = द्विस्वरब्रह्मवर्चसम्, तस्मात् । [ यः ] य प्रथमा सि ।
[ असङ्ख्यापरिमाणाऽश्वादेः ] सङ्ख्या च परिमाणश्च (णं च) अश्वादिश्च = सङ्ख्यापरिमाणाऽश्वादि असङ्ख्यापरिमाणाऽश्वादि, तस्मात् 'नवत्' (३२/१२५) न० ।
=
[ धन्यः ] धनस्य हेतुः संयोग उत्पातो वा धन्यः । [ यशस्यः ] यशस् । यशसो हेतुः संयोग उत्पातो वा
=
पुत्र्यः पुत्रीयः । अनेन य ईयप्र० । 'अवर्णेवर्णस्य'
सङ्ख्यापरिमाणाऽश्वादि । न अ० । अनेन यप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । यशस्यः अनेन यप्र० ।
आयुष्यः । अनेन यप्र० । 'नाम्यन्तस्था कवर्गात् ०'
[ आयुष्यः ] आयुस् । आयुषो हेतुः संयोग उत्पातो वा = (२।३।१५) पत्वम् ।
[ वात्या विद्युत् ] वातस्य हेतुः संयोग उत्पातो वा वात्या विद्युत् । अनेन यप्र० । 'अवर्णेवर्णस्य (७|४|६८) अलुक् ।
=
[ ब्रह्मवर्चस्य ] ब्रह्मन् वर्चस् । ब्रह्मणो वर्च: ब्रह्मवर्चस: (सम्) । ब्रह्म हस्ति- 'राजपल्याद् वर्चसः' (७३/८३) अत्समासान्तः → अ । ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
=
[गव्यः ] गोर्हेतुः संयोग उत्पातो वा गव्यः 'गो: स्वरे वः' (६।१।२७) यप्र० । 'व्यक्वे' (१२/२५) अव् । प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० ।
।
=
[वैजयिकः ] विजयस्य हेतुः संयोग उत्पातो वा वैजयिकः 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० इक । 'वृद्धिः स्वरे०' (७१४/१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [372]