________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३५१
रात्र्यहः-संवत्सराच्च द्विगोर्वा ॥ ६।४।११० ॥ [ रात्र्यहःसंवत्सरात्] रात्रिश्च अहश्च संवच्छरश्च (संवत्सरश्च) = रात्र्यह:संवच्छरम्(संवत्सरम्), तस्मात् ।
[च] च प्रथमा सि । [द्विगोर्वा ] द्विगु पञ्चमी ङसि । वा प्रथमा सि ।
[द्विरात्रीणः] द्वाभ्यां रात्रिभ्यां निर्वृतः । द्वे रात्री भूतो भावी वा । द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा = द्विरात्रीणः । [त्रिरात्रीणः] तिसृभी रात्रिभिनिर्वृत्तः । तिस्रौ रात्री भूतो भावी वा । तिसृभ्यः रात्रिभ्यो भृतोऽधीष्टो वा = त्रिरात्रीणः । [दव्यहीनः] द्वाभ्यामहोभ्यां निर्वत्तः । द्वेऽहनी भूतो भावी वा । द्वाभ्यामहोभ्यां भृतोऽधीष्टो वा = व्यहीनः ।
[द्विसंवत्सरीणः] द्वाभ्यां संवत्सराभ्यां निर्वृत्तः । द्वे संवत्सरे भूतो भावी वा । द्वाभ्यां संवत्सराभ्यां भृतोऽधीष्टो वा = द्विसंवच्छरीणः।
[द्विसमीनः] द्वाभ्यां समाभ्यां निर्वृत्तः । द्वे समे भूतो भावी वा । द्वाभ्यां समाभ्यां भृतोऽधीष्टो वा = द्विसमीनः । अनेन सर्वत्र ईनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । रात्र्यन्तादहरन्ताच्च परमपि समासान्तं बाधित्वा अनवकाशत्वादीन अट अभावे अह्नादेशोऽपि न भवति ।
[द्वैरात्रिकः] द्वाभ्यां रात्रिभ्यां निर्वृत्तः । द्वे रात्री भूतो भावी वा । द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा = द्विरात्रः । 'संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्रेरत्' (७।३।११९) इत्यादिना अत्समासान्तः । 'अवर्णेवर्णस्य' (७।४।६८) इलोपे सति [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिसूत्रैः इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[द्वैयहिह्नकः] द्वाभ्यामहोभ्यां निर्वृत्तः । द्वेऽह्नी भूतो भावी वा । द्वाभ्यामहोभ्यां भृतोऽधीष्टो वा = द्वैयहः । 'सर्वांऽश-संख्या-ऽव्ययात्' (७।३।११८) अट्समासान्तः-अह्नादेशश्च । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । लोकात् द् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[द्वैयहिकः] द्वयोरह्नोः समाहारः । 'द्विगोरन्ननोऽट्' (७।३।९९) अट्समासान्तः = अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । 'इवर्णादेरस्वे०' (१२।२१) यत्वम् । व्यहेन निवृत्तः । व्यहं भूतो भावी वा । व्यहाभ्यां भृतोऽधीष्टो वा = द्वैयहिकः । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभि: सूत्रैः इकण्प्र० → इक । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[द्विसांवत्सरिकः] द्वाभ्यां संवत्सराभ्यां निर्वृत्तः । द्वौ संवत्सरौ भूतो भावी वा । द्वाभ्यां संवत्सराभ्यां भृतोऽधीष्टो वा = द्विसांवत्सरिकः । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'मान-संवत्सरस्या०' (७४।१९) इत्यादिना उत्तरपदवृद्धिः ।
[द्वैसमिकः] द्वाभ्यां समाभ्यां निर्वृत्तः । द्वे समे भूतो भावी वा । द्वाभ्यां समाभ्यां भृतोऽधीष्टो वा = द्वैसमिकः । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
समान्तात् पूर्वेण नित्ये प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ॥छ।।
वर्षादश्च वा ॥ ६।४।१११ ॥
[वर्षात् ] वर्ष पञ्चमी ङसि । [अश्च] अ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। च प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [351]