________________
षष्ठाध्यायस्य तृतीयः पादः ॥
[ अञ्] अञ् प्रथमा सि ।
पत्रं वाहनम्, तत्पूर्वात् रथशब्दात् ।
[ आश्वरथं चक्रम् ] अश्वैर्युक्तो रथः = अश्वरथः । अश्वरथस्येदम् = आश्वरथम् । अनेन अञ्प्र० अ । ‘वृद्धिः स्वरे०' (७४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् सि-अम् । चक्रम् ।
= ।
[ आश्वरथं युगम् ] अश्वैर्युक्तो रथ: अश्वरथः। अश्वरथस्येदम् = आश्वरथम् । अनेन अप्र० अ 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । युगम् ।
=
1
[ औष्ट्ररथम् ] उष्ट्राणां रथ: उष्ट्ररथः । उष्ट्रस्थस्येदम् औष्ट्ररथम् अनेन अञ्प्रअ वृद्धिः स्वरे० ' (७४१) वृद्धिः औ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् सि अम् ।
[ रासभरथम् ] रासभानां रथः = रासभरथः । रासभरथस्येदं 'अवर्णेवर्णस्य' (७|४|६८) अलुक् सि-अम् ॥
=
रासभरथम् । अनेन अञ्प्र० अ ।
वाहनात् || ६|३|१७८ ॥
=
[ वाहनात् ] 'वहीं प्रापणे' (९९६) वह । उद्यते तेन वहनम् । करणा-ऽऽधारे (५|३|१२९) अनट्प्र० अन । वहनमेव = वाहनम् । 'प्रज्ञादिभ्यो ऽण्' (अ२/१६५) अण्प्र० अ वृद्धिः स्वरे०' (७२४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४६८) अलुक् तस्मात् ।
[ औष्ट्रः ] उष्ट्रस्यायम् = औष्ट्रः । अनेन अञ्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य’ (७|४|६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० ।
२८१
[ रासभ: ] रासभस्यायं = रासभ: । अनेन अञ्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रु: ' (२।१।७२) स०र० ।
अ वृद्धिः स्वरे०' (७२४१) वृद्धिः
[ हास्तो रथः] हस्तिन् । हस्तिनः अयं हास्तः । अनेन अप्र० आ । 'नोऽपदस्य तद्धिते' (७|४|६१) इन्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । रथ: ॥छ।
= ।
बाह्य पथ्युपकरणे ॥ ६।३।१७९ ।।
[वाह्मपथ्युपकरणे ] वाह्यक्ष पन्थाक्ष उपकरणं च वाह्यपथ्युपकरणम्, तस्मिन् ।
।
→ ।
[ आश्वो रथः] अश्वस्यायम् = आश्वः 'वाहनात् (६।३।१७८) अञ्प्र० अ वृद्धि स्वरेष्वादेर्ष्णिति०' (७४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७२४।६८) अलुक् प्रथमा सि । सो रु' (२१७२) स०र० । रथः ।
[ आश्वः पन्थाः] अश्वस्यायम् = आश्व: । 'वाहनात् ( ६।३।१७८) अञ्प्र० आ। 'अवर्णेवर्णस्य' (७७४२६८) अलुक् प्रथमा सि 'सो रु' (२१।७२) स०
[ आश्वं पल्ययनम् ] अश्वस्वेदम् आश्वम् । 'वाहनात् (६।३।१७८) अप्र० वृद्धि: आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । पलाण कथ्यते ।
= ।
अ
=
[ आश्वी कशा ] अश्वस्येयम् आश्वी 'वाहनात् (६।३।१७८) अञ्प्र० आ । 'अवर्णेवर्णस्य' (७४६८) अलुक्। 'अणवेकण्०' (२२४२० ) ङी कसा वामठी कथ्यते ॥ | |
I
अ । 'वृद्धि स्वरे० ' (७|४|१) वृद्धिः
२०
पन्थाः ।
'वृद्धि स्वरे०' (७|४|१)
अ
'अस्य
'वृद्धि स्वरे०' (७७४१) वृद्धिः इयां लुक्' (२२४१८६) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [281]