________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
[ कृतहितवधविकारे ] कृतश्च हितच वधच विकारच = कृतहितवधविकारम्, तस्मिन् ।
[च] च प्रथमा सि ।
[ एयञ्] एयञ् प्रथमा सि [पौरुषेयो ग्रन्थः] पुरुषेण कृतः (७४|६८) अलुक् । प्रथमा सि
पौरुषेयः । अनेन एयञ्प्र० एय । वृद्धिः औ । 'अवर्णेवर्णस्य' 'सो रु' (२1१।७२ ) स०र० ।
=
=
[ पौरुषेयमार्हतं शासनम् ] पुरुषाय हितं (७४८) अलुक् । सि-अम् । आर्हतं शासनम् ।
[ पौरुषेयो वधः ] पुरुषस्य वधः = पौरुषेयो वधः । अनेन एयज्प्र०
[ पौरुषेयो विकार: ] पुरुषस्य विकारः = 'अवर्णेवर्णस्य' (GIVI६८) अलुक् ।
पौरुषेयम् । अनेन एयञ्प्र० एय वृद्धिः औ 'अवर्णेवर्णस्य'
I
१२३
एय ।
पौरुषेयो विकारः । अनेन एयप्र० एय वृद्धिः औ ।
[ पौरुषेयम् ] पुरुषाणां समूहः = पौरुषेयम् । अनेन एयञ्प्र० एय । वृद्धिः औ । 'अवर्णेवर्णस्य' (७७४६८) अलुक् ॥छ||
=
विकारे ।। ६।२।३० ॥
[ विकारे ] विकार सप्तमी ङि ।
=
प्रत्यया भवन्ति इत्यत्र बहुवचनात् कलेविकार:औत्स: । 'उत्सादेरञ्' (६ १ १९) । स्त्रीणां पुंसां वा विकारः ज्ञेयम् ।
कालेय: । 'कल्यग्नेरेयण्' (६।१।१७) । उत्सस्य विकार: प्राग्वतः स्त्री-पुंसा० (६ ११२५) स्वैणः, पौरन इत्याद्यपि
द्रव्यस्यावस्थान्तरं विकार: ।
[ आश्मन, आश्म] अश्मन् । अश्मनो विकार: = आश्मनः-आश्मः । अनेन विहितः प्राग् जितादण्' (६|१|१३) अण्प्र० अ वृद्धिः स्वरेष्वादणिति तद्धिते (७४२) वृ० आ 'वाऽश्मनो विकारे' (७|४६३)
इत्यनेन विकल्पेन अनो लुप् ।
=
[ भास्मन: ] 'भसक् भर्त्सन दीप्त्योः सौत्रः । भसितं तत्रेति । 'मन्' (उणा० ९११) मन्प्र० । भस्मन् । भस्मनो विकारः = भास्मन: । अनेन विहितः प्राग् जितादण्' (६।१।१३) अण्प्र० 'अणि' (७२४१५२) इत्यन्त्यस्वरादिलोपाभावः । 'वृद्धिः स्वरेष्वादेणिति०' (७७४१) वृ० आ ।
[ मार्त्तिकः ] मृत् । मृदेव मृत्तिका 'मृदस्तिकः' (७।२।१७१) तिकप्र० । अघोषे प्रथमोऽशिट' (१1३1५०) द० → त० । 'आत्' (२|४|१८) आप्प्र० आ । मृत्तिकाया विकार: । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ वृद्धिः आर् । 'अवर्णवर्णस्य' (७।४।६८) आलुक् ।
[ आर्ध: ] अर्धस्य विकारः = आर्धः । 'अर्धाद् य:' (६२३६९) यप्र० प्राप्तौ अनेन 'प्राग् जितादण्' (६|१|१३) अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
अण्प्र०
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [123]
[ हालः] हलस्य विकार: । 'हल - सीरादिकण्' ( ६ | ३ | १६१ ) इत्यस्य प्राप्तौ अनेन 'प्राग् जितादण् ' ( ६ |१|१३) अण्प्र० अ वृद्धिः स्वरेष्वादेञ्णिति तद्धिते' (७२४१) वृ० आ ।