________________
४४]
पढमो वग्गो
२१
जाव न उद्दालेइ ममं कूणिए राया, ताव सेयणगं गन्धहथि अट्ठारसवंकं च हारं गहाय अन्तेउरपरियालसंपरिखुडस्स सभण्डमत्तोवगरणमायाए चम्पाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अजगं चेडयं रायं उवसंपजित्ताणं विहरित्तए" एवं संपेहेइ । २ कूणियस्स रन्नो अन्तराणि जाव पडिजागरमाणे२ विहरइ । तए णं से वेहल्ले कुमारे अन्नया कयाइ कूणियस्स रन्नो अन्तरं जाणइ, सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं गहाय अन्तेउरपरियालसंपरिखुडे सभण्डमत्तोवगरणमायाए चम्पाओ नयरीओ पडिनिक्खभइ । २ जेणेव वेसाली नयरी, तेणेव उवागच्छइ, वेसालीए नयरीए अजगं चेडयं उवसंपजित्ताणं विहरइ ॥४३॥
तए णं से कृणिए राया इमीसे कहाए लट्ठ समाणे "एवं खलु वेहल्ले कुमारे ममं असंविदिएणं सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं गहाय अन्तेउरपरियालसंपरिखुडे जाव अजगं चेडयं रायं उवसंपजित्ताणं विहरइ । तं सेयं खलु ममं सेयणगं गन्धहत्थि अट्ठारसवंकं च हारं दूयं पेसित्तए" एवं संपेहेइ । २ दूयं सहावेइ, २ एवं वयासी"गच्छह णं तुमं, देवाणुप्पिया, वेसालिं नयरिं । तत्थ णं तुमं ममं अजं चेडगं रायं करयल' वद्धावेत्ता एवं वयासी'एवं खलु, सामी, कूणिए राया विन्नवेइ-एस णं वेहल्ले कुमारे कूणियस्स रन्नो असंविदिएणं सेयणगं अट्ठारसवंकं च हारं गहाय हव्वमागए । तए णं तुब्भे, सामी, कूणियं रायं अणुगिण्हमाणा सेयणगं अट्ठारसवंकं च हारं कूणियस्स रन्नो पञ्चप्पिणह, वेहल्लं कुमारं च पेसेह" ॥४४॥ तए णं से दूए कूणिएणं...करयल° जाव पडिसुणित्ता